उत्तेजन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तेजन¦ nf. (-नं-ना)
1. Sending, dispatching.
2. Urging, driving.
3. Whetting, sharpening, polishimg.
4. Exciting, animating.
5. An inspiring or exciting speech. E. उत् and तेजन giving light or energy.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तेजनम् [uttējanam] ना [nā], ना 1 Excitement, instigation, animating, stirring up; ˚समर्थः श्लोकैः Mu.4; Mv.2.

Urging on, driving.

Sending, despatching.

Whetting, sharpening, furbishing, polishing (weapons &c.); मन्दरकूटकोटिव्याघट्टनोत्तेजना Śi.3.6.

An exciting speech.

An inducement, incentive, stimulant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तेजन/ उत्-तेजन f( आ)n. incitement , instigation , encouragement , stimulation , exciting , animating R. Sa1h.

उत्तेजन/ उत्-तेजन f( आ)n. sending , despatching

उत्तेजन/ उत्-तेजन f( आ)n. urging , driving

उत्तेजन/ उत्-तेजन f( आ)n. whetting , sharpening , furbishing , polishing S3is3.

उत्तेजन/ उत्-तेजन f( आ)n. an inspiring or exciting speech L.

उत्तेजन/ उत्-तेजन f( आ)n. an incentive , inducement , stimulant L.

"https://sa.wiktionary.org/w/index.php?title=उत्तेजन&oldid=492373" इत्यस्माद् प्रतिप्राप्तम्