उत्तोलन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तोलनम्, क्ली, (उत् + तुल् + ल्युट् ।) ऊर्द्ध्वनयनम् । तोला । इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तोलन¦ न॰ उद् + तुल--उन्मागे भावे ल्युट्। ऊर्द्ध्वं नीत्वातोलने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तोलन¦ n. (-नं) Lifting up, raising, elevating. E. उत् and तोलन weighting.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तोलनम् [uttōlanam], Lifting up, raising (by means of a balance).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्तोलन/ उत्-तोलन n. lifting up , raising , elevating (by means of a counterpoise or balance) L.

उत्तोलन/ उत्-तोलन See. उत्-तुल्, col. 2.

"https://sa.wiktionary.org/w/index.php?title=उत्तोलन&oldid=492377" इत्यस्माद् प्रतिप्राप्तम्