उत्त्रस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्त्रस् [uttras], 1, 4 P. To be afraid. -Caus. To frighten, alarm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्त्रस्/ उत्- ( उद्-त्रस्) , Caus. P. -त्रासयति, to frighten , alarm Hariv.

"https://sa.wiktionary.org/w/index.php?title=उत्त्रस्&oldid=231014" इत्यस्माद् प्रतिप्राप्तम्