उत्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थ¦ त्रि॰ उद्--स्था--क।

१ उद्गते

२ समुद्भूते च।
“रजांसिसमरोत्थानि तच्छोणितनदीष्विव” रघुः।
“भवत्सम्भा-वनोत्याय परितोषाय मूर्च्छते” कुमा॰।
“निदालस्यप्रमादोत्थं तत् तामसमुदाहृतम्” गीता
“तपनं प्रियविच्छेदेस्मरावेशोत्थचेष्टितम्” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थ¦ mfn. (-त्थः-त्था-त्थं) Standing or being up. E. उत् and स्था to stay, क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थ [uttha], a. [उद्-स्था-क] (Used only at the end of comp.)

Born or produced from, arising, springing up, or originating from; दरीमुखोत्थेन समीरणेन Ku.1.8; भवत्संभा- वनोत्थाय परितोषाय मूर्च्छते 6.59; R.12.82; आनन्दोत्थं नयनसलिलम् Me.v.1; Pt.1.274.

Standing up, coming up or forth. -त्थः Arising, coming forth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थ/ उत्-थ mfn. (generally ifc. )standing up , rising , arising MBh. Ragh. Caurap. etc.

उत्थ/ उत्-थ mfn. coming forth , originating , derived from Bhag. Katha1s. Ra1jat. Pan5cat. etc.

उत्थ/ उत्-थ m. arising , coming forth L. ; ([ cf. Zd. usta.])

"https://sa.wiktionary.org/w/index.php?title=उत्थ&oldid=492379" इत्यस्माद् प्रतिप्राप्तम्