उत्थापक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थापक¦ mfn. (-कः-का-कं)
1. Lifting, causing to get up, who or what raises, &c.
2. Exciting, animating, E. उत् before स्था to stay causal form, वुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थापक [utthāpaka], a.

Raising up, causing to get up.

Exciting, instigating, animating.

कः Awaiting man; Charaka.

A particular composition.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थापक/ उत्-थापक mfn. lifting up , causing to get up , who or what raises etc.

उत्थापक/ उत्-थापक mfn. exciting , animating

उत्थापक/ उत्-थापक m. a waiting-man Car.

उत्थापक/ उत्-थापक m. a particular composition Sa1h.

"https://sa.wiktionary.org/w/index.php?title=उत्थापक&oldid=492381" इत्यस्माद् प्रतिप्राप्तम्