उत्थापन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थापनम्, क्ली, (उत् + स्था + णिच् + ल्युट् ।) उत्तो- लनम् । उपस्थितीकरणम् ॥ (“किन्नु मे सुकृतं भूयात् भर्त्तुरुत्थापनं न वा” । इति महाभारते १ । आस्तीकपर्ब्बणि । ४६ । १७ ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थापन¦ न॰ उद् + स्था--णिच्--ल्युट्।

१ उत्तोलने उन्नतीकरणे

२ चालने

३ प्रबोधने

४ उद्वमने च।
“एवं यन्त्रीपायानन्यांश्च शिरोत्थापनहेतृन् बुद्ध्यावेक्ष्य” सुश्रु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थापन¦ n. (-नं)
1. Raising, elevating.
2. Causing to rise or get up.
3. Exciting, instigating.
4. (In arithmetic) Substitution of a value. E. उत् and स्था causal form, affix ल्युट्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थापनम् [utthāpanam], 1 Causing to rise, come up, or get up.

Raising, elevating.

Causing to leave (a house).

Exciting, instigating.

Awakening, rousing (fig. also).

Vomiting.

Finishing, completing.

Bringing about.

Bringing forth.

(In Math.) Finding the quantity sought, an answer to the question, substitution of a value (Colebr.). -नी The concluding verse (ऋच्).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थापन/ उत्-थापन n. causing to rise or get up

उत्थापन/ उत्-थापन n. raising , elevating Ka1tyS3r.

उत्थापन/ उत्-थापन n. causing to leave (a house etc. , with acc. of the person made to leave) Vet.

उत्थापन/ उत्-थापन n. causing to come forth , bringing forth Sus3r.

उत्थापन/ उत्-थापन n. exciting , instigating , bringing about , causing to cease , finishing

उत्थापन/ उत्-थापन n. (in math. ) the finding of the quantity sought , answer to the question , substitution of a value , Bi1jag.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थापन न.
(उद् + स्था + णिच् + ल्युट्, पुगागमः) ऊपर उठाना, (अगिन्होत्री गाय, जो दुहे जाते समय बैठ गयी थी, को खड़ी करना ‘अगिन्होत्री चेददुहानोपविशेद्य- जुषोत्थानमेक-------’ का.श्रौ.सू. 25.1.13 (‘उदस्थाद्द् देवी’, इत्यादि यजुर्मत्र के साथ)।

"https://sa.wiktionary.org/w/index.php?title=उत्थापन&oldid=492382" इत्यस्माद् प्रतिप्राप्तम्