उत्थापित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थापित¦ mfn. (-तः-ता-तं)
1. Raised, lifted up, elevated.
2. Made to get up, aroused from a seat, a bed, &c.
3. Instigated. E. उत् and स्था causal form, क्त aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थापित/ उत्-थापित mfn. caused to stand up

उत्थापित/ उत्-थापित mfn. raised , lifted up , elevated

उत्थापित/ उत्-थापित mfn. made to get up or out

उत्थापित/ उत्-थापित mfn. aroused , instigated , etc.

"https://sa.wiktionary.org/w/index.php?title=उत्थापित&oldid=231099" इत्यस्माद् प्रतिप्राप्तम्