उत्थित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थितम्, त्रि, (उत् + स्था + क्त ।) वृद्धिमत् । प्रोद्यतं । उत्पन्नम् । इत्यमरमेदिनीकरौ ॥ (कृतोत्थानम् । “अर्द्धाचिता सत्वरमुत्थितायाः” । इति कुमारे, ७ । ६२ । रघुवंशे च ७ । १० । “शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ” । इति मेघदूते । ११२ । “न यावदेतावुदपश्य- दुत्थितौ” । इति माघे । १ । १५ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थित वि।

प्रोद्यतः

समानार्थक:उत्थित

3।3।85।1।2

जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता उत्थितास्त्वमी। वृद्धिमत्प्रोद्यतोत्पन्ना आदृतौ सादरार्चितौ॥

पदार्थ-विभागः : , शेषः

उत्थित वि।

उत्पन्नः

समानार्थक:उत्थित

3।3।85।1।2

जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता उत्थितास्त्वमी। वृद्धिमत्प्रोद्यतोत्पन्ना आदृतौ सादरार्चितौ॥

पदार्थ-विभागः : , शेषः

उत्थित वि।

वृद्धिमत्

समानार्थक:उत्थित

3।3।85।1।2

जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिता उत्थितास्त्वमी। वृद्धिमत्प्रोद्यतोत्पन्ना आदृतौ सादरार्चितौ॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थित¦ त्रि॰ उद् + स्था--क्त।

१ वृद्धियुक्ते,

२ उत्यानयुते,अनुपविष्टे।
“अर्द्धाचिता सत्वरमुत्थितायाः” कुमा॰ रघुश्च
“न यावदेतावुदपश्यदुत्थितौ”
“भित्त्वोत्थितं भूमिमिवो-रगाणाम्” माघः।

३ उत्पन्ने

४ उद्युक्ते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थित¦ mfn. (-तः-ता-तं)
1. Born, produced.
2. Endeavouring, striving.
3. Happened, occurring.
4. Increasing, advancing, rising.
5. High, risen or rising as from a seat, &c. E. उत् up, स्था to stay, and क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थित [utthita], p. p.

Risen or rising (as from a seat); वचो निशम्योत्थितमुत्थितः सन् R.2.61,7.1,3.61; Ku.7.61; बिल्वोत्थितां भूमिमिवोरगाणाम् Śi.1.15.

Raised, gone up; पांशुः Śi.5.11; R.6.33; Śi.4.1,17.7.

Rescued, saved, Ratn.4.

Born, produced, sprung up, arisen; वचः R.2.61,12.49; broken out (as fire); अग्निः Ratn.4.14; हृदये$ग्निरिवोत्थितः R.4.2. burst into a flame.

Striving, active, diligent; Kām.1.17;8.49.

Increasing, growing (in strength), advancing.

Bounded up, rebounded; पतिता उत्थिता Mu.1.

Occurring.

High, lofty, eminent.

Extended, stretched; आपर्वभाग˚ Ś.4.5.

An epithet of a Pragātha consisting of ten Pādas. -तम् Rising, arising; शुनं नो अस्तु चरितमुत्थितं च Av.3.15.4. -Comp. -अङ्गुलिः the palm of the hand with the fingers extended.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्थित/ उत्-थित mfn. risen or rising (from a seat etc. ) MBh. Hariv. BhP. Katha1s. etc.

उत्थित/ उत्-थित mfn. risen (from a sickness) Hariv.

उत्थित/ उत्-थित mfn. elevated , high VarBr2S. Ragh. etc.

उत्थित/ उत्-थित mfn. come forth , arisen

उत्थित/ उत्-थित mfn. born , produced , originated RV. Mn. MBh. BhP. etc.

उत्थित/ उत्-थित mfn. come in (as revenue) Hit.

उत्थित/ उत्-थित mfn. endeavouring , striving , exerting one's self , active MBh. R. Ka1m. etc.

उत्थित/ उत्-थित mfn. happened , occuring

उत्थित/ उत्-थित mfn. advancing , increasing

उत्थित/ उत्-थित mfn. extended

उत्थित/ उत्-थित mfn. high , lofty , eminent (said of a प्रगाथconsisting of ten पादs) RPra1t.

उत्थित/ उत्-थित n. ( उत्-थितम्)rising , arising AV. iii , 15 , 4.

"https://sa.wiktionary.org/w/index.php?title=उत्थित&oldid=492383" इत्यस्माद् प्रतिप्राप्तम्