उत्पट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पट् [utpaṭ], 1 P.

To root up, extirpate, eradicate, pull up by the roots; R.15.19; Ku.2.43.

To tear up or out, draw out; दन्तैर्नोत्पाटयेन्नखान् Ms.4.69; कीलमुत्पाटयन् Pt.1.

To remove, dispel; भयम्, रुषम्, कोपम् &c.; राज्यात् to depose.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पट्/ उत्-पट् ( उद्-पट्) , Caus. -पाटयति, to tear up or out , pluck , pull out , break out , S3a1n3khS3r. Gaut. Sus3r. Mn. Pan5cat. etc. ; to draw out (a sword from its scabbard) Prasannar. ; to open (the eyes etc. ) Das3. Katha1s. etc. ; to root up , eradicate , extirpate R. Ra1jat. etc. ; to drive away , banishPage180,2; to dethrone R. Ra1jat. etc. : Pass. of the Caus. -पाट्यते, to be cleft; to part asunder , split Sus3r.

"https://sa.wiktionary.org/w/index.php?title=उत्पट्&oldid=231163" इत्यस्माद् प्रतिप्राप्तम्