उत्पथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पथ¦ पु॰ उत्क्रान्तः पन्थानम् अत्या॰ समा॰ अच्। गम्य-पथातिक्रान्ते

२ न्याय्यरीत्यतिक्रान्ते च। भिन्नपर्य्या-दतया अपकृष्टः पन्थाः उदभावे प्रा॰ स॰ अच् समा॰कदर्य्ये पथि
“गुरोरप्यलिप्तस्य कार्य्याकार्य्यमजानतः। उत्पथप्रतिपन्नस्य न्याय्यं भवति शासनम्” भा॰आ॰

१४

० उ॰।
“प्रमदाह्युत्पथं नेतुं कामक्रोधवशानुगम्” मनुः।
“क्षिप्तावरोधाङ्गनमुत्पथेन गाम्” माघः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पथ¦ m. (-थः) Error, bad way, evil. E. उत् from, पथ for पथिन् a path.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पथः [utpathḥ], [उत्क्रान्तः पन्थानम्] A wrong road (fig. also); गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य न्याय्यं भवति शासनम् Mb. (परित्यागो विधीयते Pt.1.36); Ms.2.214; क्षिप्तावरोधाङ्गनमुत्पथेन गाम् Śi.12.24; a mistaken path, (wrong guess), error; U.4.22. -थम् ind. Astray, on the wrong road.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पथ/ उत्-पथ m. wrong road , bad way Ka1s3.

उत्पथ/ उत्-पथ m. error , evil R. MBh. Pan5cat. Prab.

उत्पथ/ उत्-पथ mfn. one who is come off from the right way , lost , stray BhP.

"https://sa.wiktionary.org/w/index.php?title=उत्पथ&oldid=492389" इत्यस्माद् प्रतिप्राप्तम्