उत्पथः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पथः [utpathḥ], [उत्क्रान्तः पन्थानम्] A wrong road (fig. also); गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य न्याय्यं भवति शासनम् Mb. (परित्यागो विधीयते Pt.1.36); Ms.2.214; क्षिप्तावरोधाङ्गनमुत्पथेन गाम् Śi.12.24; a mistaken path, (wrong guess), error; U.4.22. -थम् ind. Astray, on the wrong road.

"https://sa.wiktionary.org/w/index.php?title=उत्पथः&oldid=231262" इत्यस्माद् प्रतिप्राप्तम्