उत्पन्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पन्नः, त्रि, (उत् + पद् + क्त ।) उत्पत्तिविशिष्टः । जातः । उद्भूतः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पन्न¦ त्रि॰ उद् + पद--क्त। उद्भूते।
“औरसे पुनरुत्पन्नेतृतीयांशहराः सुताः” स्मृ॰
“उत्पन्नस्य पुनरनुत्पादः” न्यायप्र॰ उत्पन्नेन हरति उत्सङ्गा॰ ठञ्। औत् पन्निकतेन हारके त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Born, produced.
2. Known, ascertained.
3. Risen, gone up.
4. Acquired, gained.
5. Effected, accomplished.
6. Occurred, happened. E. उत्, पद् to go, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पन्न [utpanna], p. p.

Born, produced, arisen.

Risen, gone up.

Acquired, gained.

Effected, accomplished.

Occurred.

Known, ascertained. -Comp. -अधिकारः remention, restatement; समाने पूर्ववत्त्वादुत्पन्ना- धिकारः स्यात् । MS.7.1.13. (where शबर explains उत्पन्ना- धिकार as अनुवाद); Also 7.3.9. -तन्तु a. having a line of descendants. -भक्षिन् a. living from hand to mouth, (eating what is earned). -विनाशिन् a. perishing as soon as born.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पन्न/ उत्-पन्न mfn. risen , gone up

उत्पन्न/ उत्-पन्न mfn. arisen , born , produced R. Mn. Katha1s. etc.

उत्पन्न/ उत्-पन्न mfn. come forth , appeared

उत्पन्न/ उत्-पन्न mfn. ready Ya1jn5.

उत्पन्न/ उत्-पन्न mfn. mentioned , quoted ( esp. fr. the वेद) Jaim.

"https://sa.wiktionary.org/w/index.php?title=उत्पन्न&oldid=492390" इत्यस्माद् प्रतिप्राप्तम्