उत्पवन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पवनम्, क्ली, (उत् + पू + ल्युट् ।) कुशण्डिकायां पवि- त्रमध्येन जलादेरुत्क्षेपणम् । तत्र क्रमः । “पवित्र- द्वयमग्रे वामहस्तानामिकाङ्गुष्ठाभ्यां मूले दक्षिण- हस्तानामिकाङ्गुष्ठाभ्यां उत्तानहस्ताभ्यां गृहीत्वा आज्ये प्रक्षिप्य तयोर्म्मध्येनाग्नावाज्योत्क्षेपणम्” । इति कालेसिः ॥ “पवित्रद्वयमग्रे दक्षिणहस्ता- नामिकाङ्गुष्ठाभ्यां मूले वामहस्तानामिकाङ्गुष्ठाभ्यां गृहीत्वा दक्षिणहस्तोपरिभावेन अधोमुखो व्य- स्तपाणिः पवित्रमध्येन प्रोक्षणीजलस्य किञ्चि- दुत्तोलनम्” । इति पशुपतिः ॥ “पशुपत्युक्तक्रमेण सामगानां मन्त्रोच्चारणपूर्ब्बकं पवित्रद्वयमध्येनाग्ना वाज्योत्क्षेपणं ॥ इति भवदेवभट्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पवन¦ न॰ उद् + पु--ल्युट्। यज्ञियपात्रादिसंस्कारभेदे स चआश्व॰ गृ॰

१ ,

३ ,

२ ,

३ सूत्रयोर्दर्शितो यथा।
“पवित्राभ्यामाज्यस्योत्पवनम्”

२ सू॰।
“अप्रच्छिन्नाग्रावनन्त-र्गर्भौ प्रादेशमात्रौ कुशौ नानान्तयोर्गृहीत्वाङ्गुष्ठोपकनिष्ठिका-भ्यामुत्तानाभ्यां पाणिभ्यां
“सवितुष्ट्वा प्रसव उत्पुनाम्यच्छिद्रेणपवित्रेण वसोः सूर्यस्य रश्मिभिरिति” प्रागुत्पुनाति सकृ-न्मन्त्रेण, द्विस्तूष्णीम्”

३ सू॰।
“कार्यमिति शेषः। अथ किं-लक्षणे? पवित्रे कथं वा उत्पवनं? कार्यमित्येतद्द्वयं निर्णे-तुमाह। प्रशब्दः सूक्ष्मच्छिन्नाग्रयोरनिवृत्त्यर्थः। न विद्यतेअन्तर्मध्ये गर्भो ययोस्तौ तथोक्तौ प्रादेशमात्रौ कुशौ। एवंलक्षणयुक्तौ कुशौ पवित्रसंज्ञौ। नानेत्यसंसर्गार्थम्। पवित्रे अन्तयोरसंस्पृष्टे अङ्गुष्ठोपकनिष्ठिकाभ्यामुत्तानाभ्यांपाणिभ्यां गृहीत्वा प्रागुत्पुनातिसकृत्न्मन्त्रेण, द्विस्तूष्णीम्” ना॰ वृ॰। तत्र समन्त्रकामन्त्रकव्यवस्था नारा॰ वृत्तौ दर्शितापूर्व्वेणामन्त्रकमुत् पवनं विधीयते। अनेन तु समन्त्रकम्। तत्र वैतानिके अमन्त्रकं गृह्ये कर्म्मणि समन्त्रकमित्येवंविनिवेशः” इति।
“उत्पवनप्रकारः” शत॰ ब्रा॰। (
“प्रोक्षणीषु पवित्रे भवतः। ते तत आदत्ते, ताभ्या-माज्यमुत्पुनात्येको वाऽउत्पवनस्य बन्धुर्मेध्यमेवैतत्क-रोति। स उत्पुनाति
“सवितुष्ट्वा प्रसवऽ उत्पुना-म्यच्छिद्रेण सूर्य्यस्य रश्मिभिरिति” सोऽसावेव-बन्धुः”।
“अथाज्यलिप्ताभ्यां पवित्राभ्याम् प्रोक्ष-णीरुत्पुनाति
“सवितुर्वः प्रसवऽ उत्पुनाति” एकोवा उत्पवनस्य वन्धुः”

२२ ,

२३ ,

२४ ,

१ ,

३ ,

१ ,
“द्रव्याणा-ञ्चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम्” मनुः
“प्रादेशप्रमाणकुशद्वयाभ्यामुत्पवनेन शुद्धिः” कुल्लू॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पवन¦ n. (-नं)
1. Straining liquids before using for domestic or religious purposes.
2. Sprinkling ghee or other fluids on the sacrificial fire, with two blades of Kusa grass, the ends of which are held in either hand, and the centre dipped into the liquid, which is then dropped upon the fire. E. उत् above, &c. पुङ् to purify, affix ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पवनम् [utpavanam], See under उत्पू.

उत्पवनम् [utpavanam], 1 Cleansing, purifying; द्रव्याणां च्चै व सर्वेषां शुद्धिरुत्पवनं स्मृतम् Ms.5.115.

Straining liquids for domestic or religious purposes.

Any instrument for cleansing.

Sprinkling ghee (or other fluids) on the sacrificial fire with two blades of Kuśa grass, the ends of which are held in either hand and the centre dipped into the liquid; अप्रच्छिन्नाग्रावनन्तर्गर्भौ प्रादेश- मात्रौ कुशौ नानान्तयोर्गृहीत्वा अङ्गुष्ठोपकनिष्ठिकाभ्यामुत्तानाभ्यां प्रागुत्पु- नाति सकृन्मन्त्रेण द्विस्तूष्णीम् Āśval.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पवन/ उत्-पवन etc. See. उत्-पू, col. 2.

उत्पवन/ उत्-पवन n. cleaning , cleansing Kaus3. Comm. on Nya1yam.

उत्पवन/ उत्-पवन n. straining liquids for domestic or religious uses

उत्पवन/ उत्-पवन n. any implement for cleaning S3Br. i , 3 , 1 , 22

उत्पवन/ उत्-पवन n. the act of sprinkling clarified butter or other fluids on the sacrificial fire (with two blades of कुशgrass , the ends of which are held in either hand and the centre dipped into the liquid) L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पवन न.
(उद् + पू + ल्युट्) जल को अगिन्होत्र हवणी में से, ‘देवो वः सविता------’ (तै.सं. 1.1.5.1) मन्त्रपूर्वक उत्तर की ओर अभिमुख अग्र भाग वाले (उदगग्र) दो पवित्रों के द्वारा इसे (जल को) पवित्र करने के लिए उछालना। ‘देवो वः सविता-----’ मन्त्र तीन भागों में पढ़ा जाता है, पहला जोर से एवं शेष चुपचाप (आप.श्रौ.सू. 1.11.9). सत्या.श्रौ.सू. 1.3. के भाष्य का मत है कि उत्पवन के लिए दो हाथों से दो पवित्रों को पकड़ने का मूल स्रोत अन्वेष्टव्य है; चि.भा.से. ऊपर की ओर अभिमुख पवित्रों को आगे एवं पीछे की तरफ घुमाने के द्वारा जलों का पवित्रीकरण (पवित्र करना), आप.श्रौ.सू. 1.11.8; तु.मा.श्रौ.सू. 1.1.3.43 (अनुवाद-पवित्रीकरण); देखें- श्रौ.प.नि. 1.5.112। उत्पवन

"https://sa.wiktionary.org/w/index.php?title=उत्पवन&oldid=492396" इत्यस्माद् प्रतिप्राप्तम्