उत्पाटिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पाटिन्¦ mfn. (-टी-टिनी-टि) Eradicating, extirpating. E. उत्पाट and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पाटिन् [utpāṭin], a. (oft. at the end of comp.) Eradicating, tearing out; कीलोत्पाटीव वानरः Pt.1.21.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पाटिन्/ उत्-पाटिन् mfn. ifc. tearing out , pulling up Katha1s.

"https://sa.wiktionary.org/w/index.php?title=उत्पाटिन्&oldid=231447" इत्यस्माद् प्रतिप्राप्तम्