उत्पात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पातः, पुं, (उत् + पत् + घञ् ।) उत्पतति अक- स्मादायाति यः । प्राणिनां शुभाशुभसूचकमहा- भूतविकारभूकम्पादिः । इत्यमरटीकायां भरतः ॥ तत्पर्य्यायः । अजन्यम् २ उपसर्गः ३ । इत्यमरः ॥ सत्रिविधः । दिव्यः १ यथा अपर्ब्बणि चन्द्रादित्य- ग्रासादिः । आन्तरीक्ष्यः २ यथा, उल्कापात- निर्घातादिः । भौमः ३ यथा भूकम्पादिः । इति दीपिकाचण्डीटीके ॥ (उत्पातानां लक्षणादिकं ऋतौ स्वभावप्रभवात् अदोषत्वञ्चोक्तं वृहत्संहि- तायां ४६ अध्याये । यथा, -- “नरपतिदेशविनाशे केतोरुदयेऽथवा ग्रहेऽर्केन्द्वोः । उत्पातानां प्रभवः स्वर्तुभवश्चाप्यदोषाय ॥ ८२ ॥ येच न दोषान् जनयन्त्युत्पातास्तानृतुस्वभावकृतान् । ऋषिपुत्त्रकृतैः श्लोकैर्विद्यादेतैः समासोक्तैः ॥ ८३ ॥ वज्राशनिमहीकम्पसन्ध्यानिर्घातनिःस्वनाः । परिवेशरजोधूमरक्तार्कास्तमनोदयाः ॥ ८४ ॥ द्रमेभ्योऽन्नरसस्नेहबहुपुष्पफलोद्गमाः । गोपक्षिमदवृद्धिश्च शिवाय मधुमाधवे ॥ ८५ ॥ तारोल्कापातकलुषं कपिलार्केन्दुमण्डलम् । अनग्निज्वलनस्फोटधूमवेण्वनिलाहतम् ॥ ८६ ॥ रक्तपद्मारुणं सान्ध्यं नभः क्षुब्धार्णवोपमम् । सरितां चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् ॥ ८७ ॥ शक्रायुधपरीवेषविद्युच्छुष्कविरोहणम् । कम्पोद्वर्त्तनवैकृत्यं रसनं दरणं क्षितेः ॥ ८८ ॥ सरोनद्युदपानानां वृद्ध्यूर्द्ध्वतरणप्लवाः । सरणं चाद्रिगेहानां वर्षासु न भयावहम् ॥ ८९ ॥ दिव्यस्त्रीभूतगन्धर्व्वविमानाद्भुतदर्शनम् । ग्रहनक्षत्रताराणां दर्शनं च दिवाम्बरे ॥ ९० ॥ गीतवादित्रनिर्घोषा वनपर्ब्बतसानुषु । शस्यवृद्धिरपां हानिरपापाः शरदि स्मृताः ॥ ९१ ॥ शीतानिलतुषारत्वं नर्दनं मृगपक्षिणाम् । रक्षोयक्षादिसत्वानां दर्शनं वागमानुषी ॥ ९२ ॥ दिशो धूमान्धकाराश्च सनभोवनपर्ब्बताः । उच्चैः सूर्य्योदयास्तौ च हेमन्ते शोभनाः स्मृताः ॥ ९३ ॥ हिमपातानिलोत्पातविरूपाद्भुतदर्शनम् । कृष्णाञ्जननिभाकाशं तारोल्कापातपिञ्जरम् ॥ ९४ ॥ चित्रगर्भोद्भवाः स्त्रीषु गोऽजाश्वमृगपक्षिषु । पत्राङ्कुरलतानाञ्च विकाराः शिशरे शुभाः ॥ ९५ ॥ ऋतुस्वभावजा ह्येते दृष्टाः स्वत्ता शुभप्रदाः । ऋतोरन्यत्र चोत्पाता दृष्टास्ते भृशदारुणाः ॥ ९६ ॥ उन्मत्तानाञ्च या गाथाः शिशूनां भाषितञ्च यत् । स्त्रियो यच्च प्रभाषन्ते तस्य नास्ति व्यतिक्रमः ॥ ९७ ॥ पूर्ब्बं चरति देवेषु पश्चात् गच्छति मानुषान् । नचोदिता वाग्वदति सत्या ह्येषा सरस्वती ॥ ९८ ॥ उत्पातान् गणितविवर्जितोऽपि बुद्ध्वा विख्यातो भवति नरेन्द्रवल्लभश्च । एतत्तन्मुनिवचनं रहस्यमुक्तं यज्ज्ञात्वा भवति नरस्त्रिकालदर्शी” ॥ ९९ ॥ उत्पतनं । उल्लम्फः । यथा, रामायणे ५ । ६८ । २३ । “एकोत्पातेन ते लङ्कामेष्यन्ति हरिपुङ्गवाः” । उन्नतिः । वृद्धिः । यथा, हितोपदेशे । “करनिहितकन्दुकसमाः पातोत्पाता मनुष्याणां” । उत्पत्तिः । यथा, महाभारते, वनपर्ब्बणि । “बुद्धिरात्मानुगातीव उत्पातेन विधीयते । तदाश्रिता हि सा ज्ञेया बुद्धिस्तस्यैषिणी भवेत्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पात पुं।

शुभाशुभसूचकः

समानार्थक:अजन्य,उत्पात,उपसर्ग

2।8।109।1।2

अजन्यं क्लीबमुत्पात उपसर्गः समं त्रयम्. मूर्छा तु कश्मलं मोहोऽप्यवमर्दस्तु पीडनम्.।

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पात¦ पु॰ उद् + पत--घञ्।

१ ऊर्द्ध्वपतने। उद् + पत--ण। अकस्मादागते प्राणिनां शुभाशुभसूचके दैवनिमित्ते

२ भूक-म्पादौ

३ सुश्रुतोक्ते विस्राव्यपाल्यामयभेदे च।
“पाल्यामयास्तु विस्राव्या इत्युक्ताः प्राग्निबोध तान्। परि-पोटस्तथोत्पात उन्मन्थो दुःखवर्द्धनः। पञ्चमः परिलेहीच कर्णपाल्या गदाः स्मृताः। सौकुमार्य्याच्चिरोत्सृष्टःसहसाभिप्रवर्द्धिते। कर्णशोफो भवेत्पाल्यां सरुजः परि-पोटवान्। कृष्णारुणनिभः स्तब्धः स वातात् परिपोटकः। गुर्व्वाभरणसंयोगात्ताडनोद्वर्षणादपि। शोफः पाल्यांभवेच्छ्यावो दाहपाकरुगन्वितः। रक्तो वा रक्तपित्ताम्यामु-त्पातः सगदो मतः। बलाद्वर्द्धयतः कर्णं पाल्यां वायुःप्रकुच्यति। गृहीत्वा सकफं कुर्य्याच्छोफं तद्वर्णवेदनम्। उन्मन्थकः सकण्डूको विकारः कफवातजः। वर्द्धमानेयदा कर्णे कण्डूदाहरुगन्वितः। शोफो मवति पाकश्चत्वक्स्थोऽसौ दुःखवर्द्धनः। कफासृक्कृमयः कुर्य्युः सर्षपाभाविकारिणीः। स्राविणीः पीडकाः पाल्यां कण्डूदाहरुग-न्विताः। कफासृक्कृमिसम्भूतः सविसर्पान्वितस्ततः। लिह्यात्सशष्कुलीं पालीं परिलेहीति स स्मृतः”। ( शुभाशुभसूचकोत्पातश्च दिव्यान्तरीक्षभौमभेदात् त्रि-विधः। स च वृ॰ सं॰ दर्शितो यथा
“यानत्रेरुत्-पातान् गर्गः प्रोवाच तानहं वक्ष्ये। तेषां सङ्क्षेपो-ऽयं प्रकृतेरन्यत्वमुत्पातः। अपचारेण नराणामुप-सर्गः पापसञ्चयाद्भवति। संसूचयन्ति दिव्यान्तरिक्षभौ-मास्तदुत्पाताः। भनुजानामपचारादपरक्ता देवताः। सृज-न्त्येतान्। तत्प्रतिघाताय नृपः शान्तिं राष्ट्रे प्रयुञ्जीत। दिव्यं ग्रहर्क्षवैकृतम् उल्कानिर्घातपवनपरिवेषाः। गन्धर्व-पुरपुरन्दरचापादि यदान्तरिक्षं तत्। भौमं चरस्थिरभवंतच्छान्तिभिराहतं शममुपैति। नाभसमुपैति मृदुतांशाम्यति नो दिव्यमित्येके। दिव्यमपि शममुपैति प्रमूत-कनकान्नगोमहीदानैः। रुद्रायतने भूमौ गोदोहात्कोटिहोमाच्च। आत्मसुतकोशवाहनपुरदारपुरोहितेषुलोकेषु। पाकमुपयाति दैवं परिकल्पितमष्टधा नृपतेः। अनिमित्तभङ्गचलनस्वेदाश्रुनिपातजल्पनाद्यानि। लिङ्गा-[Page1124-a+ 38] र्चायतनानां नाशाय नरेशदेशानाम्। दैवतयात्राशकटा-क्षचक्रयुगकेतुभङ्कपतनानि। सम्पर्य्यासनसादनसङ्गाश्च नदेशनृपशुभदाः। ऋषिधर्म्मपितृब्रह्मप्रोद्भूतं द्विजाती-नाम्। यद्रद्रलोकपालोद्भवं पशूनामनिष्टं तत्। पुरुसितशनैश्चरोत्थं पुरोधसां, विष्णुजं च लोकानाम्। स्कन्द-विशाखसमुत्थं माण्डलिकानां नरेन्द्राणाम्। वेदव्यासेमन्त्रिणि विनायके वैकृतं चमूनाथे। धातरि सविश्व-कर्म्मणि लोकाभावाय निर्दिष्टम्। देवकुमारकुमारीवनिता-प्रेष्येषु वैकृतं यत् स्यात्। तन्नरपतेः कुमारककुमारिकास्त्रीपरिजनानाम्। रक्षःपिशाचगुह्यकनागानामेत-देव निर्देश्यम्। मासैश्चाप्यष्टाभिः सर्वेषामेव फलपाकः। बुद्ध्वा देवविकारं शुचिः पुरोधास्त्र्यहोवितः{??}तः। स्नानकुसुनानुलेपनवस्त्रैरभ्यर्चयेत् प्रतिमाम्। मधुपर्केणपुरोधा भक्ष्यैर्बलिभिश्च विधिवदुपतिष्ठेत्। स्थालीपाकंजुहुयाद्विधिवन्मन्त्रैश्च तल्लिङ्गैः। इति विबुधविकारेशान्तयः सप्तरात्रं द्विजविबुधगणार्चा गीतनृत्योत्सवाश्च। विधिवदवनिपालैर्य्यैः प्रयुक्ता न तेषां भवति दुरितपाकोदक्षिणाभिश्च रुद्धः” देवप्रतिमावैकृतम्।
“राष्ट्रे यस्या-नग्निः प्रदीप्यते दीप्यते च नेन्धनवान्। मनुजेश्वरस्यपीडा तस्य सराष्ट्रस्य विज्ञेया। जलमांसार्द्रज्वलनेनृपतिबधः प्रहरणे रणो रौद्रः। सैन्यग्रामपुरुषे चनाशो वह्नेर्भयं कुरुते। प्रासादभवनतोरणकेत्वादिष्व-नलेन दाधेषु। नडिता वा षण्मासात् परचक्रस्यागमोनियमात्। धूमोऽनग्निसमुत्थो रजस्तमश्चाह्निजं महा-भयदम्। व्यभ्रे निश्युडुनाशो दर्शनमपि चाह्नि दोष-करम्। नगरचतुष्पादाण्डजमनुजानां भयकरं ज्वलन-माहुः। घूमाग्निविस्फुलिङ्गैः शय्याम्बरकेशगैर्मृत्युः। आयु-धज्वलनसर्पणस्वनाः कोशनिर्गमणवेपनानि वा। वैकृतानि यदि वायुधेऽपराण्याशु रौद्ररणसङ्कुलं वदेत्। मन्त्रैर्वाह्नैः क्षीरवृक्षात्समिद्भिर्होतव्योऽग्निः सर्षपैःसर्पिषा च। अग्न्यादीनां वैकृते शान्तिरेवं देयं चास्मिन्काञ्चनं ब्राह्मणेभ्यः”। इत्यग्निवैकृतम्।
“शाखाभङ्गेऽकस्माद् वृक्षाणां निर्दिशेद्रणोद्योगम्। हसने देशभ्रंशंरुदिते च व्याधिबाहुल्यम्। राष्ट्रविभेदस्त्वनृतौ बाल-बधोऽतीव कुसुमिते बाले। वृक्षात् क्षीरस्रावे सर्वद्रव्य-क्षयो भवति। मद्ये वाहननाशः संग्रामः शौणितेमधुनि रोगः। स्नेहे दुर्भिक्षभयं महद्भयं निःसृतेससिके। शुष्कविरोहे वीर्यान्नसङ्क्षयः शोषणे च विरु-[Page1124-b+ 38] ऊनाम्। पतितानामुत्थाने स्वयं भयं दैवजनितं च। पूजितवृक्षे ह्यनृतौ कुसुमफलं नृपबधाय निर्दिष्टम्। धूम-स्तस्मिन् ज्वालाथवा भवेन्नृपबधायैव। सर्पत्सु तरुषु वापिजनसङ्क्षयो विनिर्दिष्टः। वृक्षाणां वैकृत्ये दशभिर्मासै-फलविपाकः। स्रग्गन्धधूपाम्बरपूजितस्य छत्रं निधायो-परि पादपस्य। कृत्वा शिवं रुद्रजपोऽत्र कार्य्यो रुद्रेभ्यइत्यत्र षडङ्गहोमः। पायसेन मधुना च भोजयेद्ब्राह्मणान् घृतयुतेन भूपतिः। मेदिनी निगदितात्र दक्षि-णा वैकृते तरुकृते महर्षिभिः”। इति वृक्षवैकृतम्।
“नलेऽब्जयवादीनामेकस्मिन् द्वित्रिसम्भवो मरणम्। कथयतितदधिपतीनां यमलं जातं च कुसुमफलम्। अतिवृद्धिःशस्यानां नानाफलकुसुमभवो वृक्षे। भवति हि यद्येक-स्मिन् परचक्रस्यागमो नियमात्। अर्धेन यदा तैलंभवति तिलानामतैलता वा स्यात्। अन्नस्य च वैरस्यं तदाच विन्द्याद्भयं सुमहत्।{??}वकृतकुसुमं फलं वा ग्रामा-दथवा पुराद्बहिः कार्य्यम्। सौम्योऽत्र चरुः कार्योनिर्वाप्यो वा पशुः शान्त्यै। सस्ये च दृष्ट्वा विकृतिं प्रदेयंतत् क्षेत्रमेव प्रथमं द्विजेभ्यः। तस्यैव मध्ये चरुमत्र भौमंकृत्वा न दोषान् समुपैति तज्जान्”। इति सस्यवैकृतम्।
“दुर्भिक्षमनावृष्ट्यामतिवृष्ट्यां क्षुद्भयं सपरचक्रम्। रोगोह्यनृतुभवायां नृपवधोऽनभ्रजातायाम्। शीतोष्णविप-र्य्यासे नो सम्यगृतुषु च सम्प्रवृत्तेषु। षण्मासाद्राष्ट्रभयंरोगभयं दैवजनितं च। अन्यर्तौ सप्ताहं प्रबन्धवर्षेप्रधाननृपमरणम्। रक्ते शस्त्रोद्योगो मांसास्थिवसा-दिभिर्मरक। धान्यहिरण्यत्वक्फलकुसुमाद्यैर्वर्षितैर्भयंविन्द्यात्। अङ्गारपांशुवर्षे विनाशमायाति तन्नगरम्। उपला विना जलधरैर्विकृता वा प्राणिनो यदा वृष्टाः। छिद्रं वाप्यतिवृष्टौ शस्यानामीतिसञ्जननम्। क्षीरघृत-क्षौद्राणां दध्नो रुधिरोष्णवारिणां वर्षे। देशविनाशोज्ञेयोऽसृग्वर्षे चापि नृपयुद्धम्। यद्यमलेऽर्के छाया नदृश्यते दृश्यते प्रतीपा वा। देशस्य तदा सहद्भयमायातंविनिर्देश्यम्। व्यभ्रे नमसीन्द्रधनुर्दिवा यदा दृश्यतेऽथवा रात्रौ। प्राच्यामपरस्यां वा तदा भवेत् क्षुद्भयंसुमहत्। सूर्य्येन्दुपर्जन्यसमीरणानां योगः स्मृतो वृष्टि-विकारकाले। धान्यान्नगोकाञ्चनदक्षिणाश्च देयास्ततःशान्तिमुपैति पापम्”। इति वृष्टिवैकृतम्।
“अपसर्पणंनदीनां नगरादचिरेण शून्यतां कुरुते। शोषश्चाशो-ष्याणामन्येषां वा ह्रदादीनाम्। स्नेहासृङ्मांसवहाः[Page1125-a+ 38] सङ्कुलकलुषाः प्रतीपगाश्चापि। परचक्रस्यागमनं नद्यःकथयन्ति षण्मासात्। ज्वालाधूमक्काथा रुदितोत्कुष्टानिचैव कूपानाम्। गीतप्रजल्पितानि च जनमरकाय प्रदि-ष्टानि। तोयोत्पत्तिरखाते गन्धरसविपर्यये च तोया-नाम्। सलिलाशयविकृतौ वा महद्भयं तत्र शान्ति-रियम्। सलिलविकारे कुर्य्यात् पूजां वरुणस्य वारुणै-र्मन्त्रैः। तैरेव च जपहोमं शुभमेवं पापमुपयाति”। इति जलवैकृतम्।
“प्रसवविकारे स्त्रीणां द्वित्रिचतुःप्रभृति-सम्प्रसूतौ वा। हीनातिरिक्तकाले च देशकुलसङ्क्षयोभवति। बडवोष्ट्रमहिषगोहस्तिनीषु यमलोद्भवे मरण-मेषाम्। षण्मासात्सूतिफलं शान्तौ श्लोकौ च गर्गोक्तौ। नार्यः परस्य विषये त्यक्तव्यास्ता हितार्थिना। तर्पयेच्चद्विजान् कामैः शान्तिं चैवात्र कारयेत्। चतु-ष्पदाः स्वयूथेभ्यस्त्यक्तव्याः परभूमिषु। नगरं स्वामिनंयूथमन्यथा हि विनाशयेत्”। इति प्रसववैकृतम्।
“पर-योनावभिगमनं भवति तिरश्चामसाधु धेनुनाम्। उक्षाणावान्योऽन्यं पिबति श्वा वा सुरभिपुत्रम्। मासत्रयेणविन्द्यात् तस्मिन्निःसंशयं परागमनम्। तत्प्रतिघातायैतौश्रोकौ गर्गेण निर्दिष्टौ। त्यागो विवासनं दानं तत्तस्याशुशुभं भवेत्। तर्पयेद्ब्राह्मणांश्चात्र जपहोमांश्च कारयेत्स्यालीपाकेन धातारं पशुना च पुरोहितः। प्राजापत्येनमन्त्रेण यजेद्बह्वन्नदक्षिणम्”। इति चतुष्पादवैकृतम्।
“यानं वाहवियुक्तं यदि गच्छेन्न व्रजेच्च वाहयुतम्। राष्ट्रभयं भवति तदा चक्राणां सादभङ्गे च। अनभिहत-तूर्य्यनादः शब्दो वा तेषां ताडितेषु यदि नायात्। व्युत्पत्तौ वा परागमो नृपतिमरणं वा। गीतर-वतूर्य्यनादा नभसि यदा वा चरस्थिरान्यत्वम्। मृत्युस्तदा गदा वा विस्वरतूर्य्ये पराभिभवः। गोलाङ्गलयोःसङ्गे दर्वीशूर्पाद्युपस्करविकारे। क्रोष्टुकनादे च तथाशस्त्रभयं मुनिवचश्चेदम्। वायव्येष्वेषु नृपतिर्वायुं सक्तु-भिरर्चयेत्। आ वायोरिति पञ्चर्चो जप्याश्च प्रयतैर्द्विजैः। व्राह्मणान् परमान्नेन दक्षिणाभिश्च तर्पयेत्। बह्वन्नदक्षिणा होमाः कर्तव्याश्च प्रयत्नतः”। इति वाय-व्यवैकृतम्।
“पुरपक्षिणो वनचरा वन्या वा निर्भया विशन्तिपुरम्। नक्तं वा दिवसचराः क्षपाचरा वा चरन्त्यहनि। सन्ध्याद्वयेऽपि मण्डलमाबध्नन्तो मृगा विहङ्गा वा। दीप्ता-यां दिश्यथवा क्रोशन्तः संहता भयदाः। श्वानः प्ररु-दन्त इव द्वारे वाशन्ति जम्बुका दीप्ताः। प्रविशेन्नरेन्द्र-[Page1125-b+ 38] भवने कपोतकः कोशिको यदि वा। कुक्कुटरुतं प्रदोषेहेमन्तादौ च कोकिलालापाः। प्रतिलोममण्डलचराःश्येनाद्याश्चाम्बरे भयदाः। गृहचैत्यतोरणेषु द्वारेषुच पक्षिसङ्घसम्पाताः। मधुवल्मीकाम्भोरुहसमुद्भवाश्चापिनाशाय। श्वभिरस्थिशवावयवप्रवेशनं मन्दिरेषु मरकाय। पशुशस्त्रव्याहारे नृपमृत्युर्मुनिवचश्चेदम्। मृगपक्षिविका-रेषु कुर्य्याद्धोमान् सदक्षिणान्। देवाः कपोत इतिच जप्तव्याः पञ्चभिर्द्विजैः। सुदेवा इति चैकेन देयागावश्च दक्षिणा। जपेच्छाकुनसूक्तं वा मनोवेदशिरांसिच”। इति मृगपक्ष्यादिवैकृतम्।
“शक्रध्वजेन्द्रकीलस्तम्भ-द्वारप्रपातभङ्गेषु। तद्वत्कपाटतोरणकेतूनां नरपतेर्मरणम्। सन्ध्याद्वयस्य दीप्तिधूमोत्पत्तिश्च काननेऽनग्नौ। छिद्राभावेभूमेर्दरणं कम्पश्च भयकारी। पाषर्ण्डानां नास्तिकानांच भक्तः साध्वाचारप्रोजिझतः क्रोधशीलः। ईर्ष्युःक्रूरो विग्रहासक्तचेता यस्मिन् राजा तस्य देशस्य नाशः। प्रहर हर छिन्धि भिन्धीत्यायुधकाष्ठाश्मपाणयो बालाः। निगदन्तः प्रहरन्ते तत्रापि भयं भवत्याशु। अङ्गारगैरि-काद्यैर्विकृतप्रेताभिलेखनं यस्मिन्। नायकचित्रितमथ वाक्षये क्षयं याति न चिरेण। लूतापटाङ्गशबलं न सन्ध्ययोःषूजितं कलहयुक्तम्। नित्योच्छिष्टस्त्रीकं च यद्गृहं तत्-क्षयं याति। दृष्टेषु यातुधानेषु निर्दिशेन्मरकमाशु सम्प्रा-प्तम्। प्रतिघातायैतेषां गर्गः शान्तिं चकारे माम्। महा-शान्त्योऽथ बलयो भोज्यानि सुमहान्ति च। कारयेत महेन्द्रंच माहेन्द्रीभिः समर्चयेत्”। इति शक्रध्वजेन्द्रकीलादिवैकृ-तम्।
“नरपतिदेशविनाशे केतोरुदयेऽथ वा ग्रहेऽर्के-न्द्वोः। उत्पातानां प्रभवः स्वर्तुभवश्चाम्यदोषाय। ये च नदोषान् जनयन्त्युत्पातास्तानृतुस्वभावकृतान्। ऋषिपुत्र-कृतैः श्लौकैर्विद्यादेतैः समासोक्तेः। वज्राशनिमहीकम्प-सन्ध्यानिर्घातनिःस्वनाः। परिवेषरजोधूमरक्तार्कास्तमनो-दयाः। द्रुमेभ्योऽन्नरसस्नेहबहुपुष्पफलोद्गमाः। गोपक्षि-मदवृद्धिश्च शिवाय मधुमाधवे। तारोल्कापातकलुषं क-पिलार्केन्दुमण्डलम्। अनग्निज्ज्वलनस्फोटधूमरण्वनि-लाहतम्। रक्तपद्मारुणं सान्ध्यं नभः क्षुब्धार्णवोपमम्। सरितां चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत्। शक्रायुधपरीवेषविद्युच्छुष्कविरोहणम्। कम्पीद्वर्तनवैकृत्यं रसनंदरणं क्षितेः। सरोनद्युदपानानां वृद्ध्युर्द्ध्वतरणप्लवाः। सरणं चाद्रिगेहाणां वर्षाषु न भयावहम्। दिव्यस्त्री-भूतगन्धर्वविमानाद्भुतदर्शनम्। त्रक्षरताणां ग्रहन[Page1126-a+ 38] दर्शनं च दिवाम्बरे। गीतवादित्रनिर्घोषा वनपर्वतसानुषु। सस्यवृद्धिरपां हानिरपापाः शरदि स्मृताः। शीतानीलतुषारत्वं नर्दनं मृगपक्षिणाम्। रक्षोयक्षादिसत्त्वानांदर्शनं वागमानुषी। दिशो धूमान्धकाराश्च सनभोवन-पर्वताः। उच्चैः सूर्योदयास्तौ च हेमन्ते शोभनाःस्मृताः। हिमपातानीलोत्पाता विरूपाद्भुतदर्शनम्। कृष्णाञ्जनाभमाकाशं तारोल्कापातपिञ्जरम्। चित्रग-र्भोद्भवाः स्त्रीषु गोऽजाश्वमृगपक्षिषु। पत्राङ्कुर-न्नतानां च विकाराः शिशिरे शुभाः। ऋतुस्वभावजाह्येते दृष्टाः स्वर्तौ प्रभप्रदाः। ऋतोरन्यत्र चोत्पातादृष्टास्ते भृशदारुणाः। उन्मत्तानां च या गाथाः शि-शूनां भाषितं च यत्। स्त्रियो यच्च प्रभाषन्ते तस्य नास्तिव्यतिक्रमः। पूर्ब्बं चरति देवेषु पश्चाद्गच्छति मानुषान्। नाचोदिता वाग्वदति सत्या ह्येषा सरस्वती। उत्पातान्गणितविवर्जितोऽपि बुद्ध्वा विख्यातो भवति नरेन्द्र-वल्लभश्च। एतत्तन्मुनिवचनं रहस्यमुक्तं यज्ज्ञात्वा भवतिनरस्त्रिकालदर्शी”

४६ अ॰।
“दिव्यान्तरिक्षाश्रयमुक्तमादौमया फलं शस्तमशोभनं च। प्रायेण चारेषु समाम-मेषु युद्धेषु मार्गादिषु विस्तरेण। भूयो वराहमिहिरस्य न युक्तमेतत् कर्तुं समासकृदसाविति तस्य दोषः। वज्ज्ञैर्न वाच्यमिदमेव फलानुगीतिर्यद्बर्हिचित्रकमितिप्रथितं वराङ्गम्। स्वरूपमेव तस्य तत् प्रकीर्तितानुकीर्त-नम्। ब्रवीम्यहं न चेदिदं तथापि मेऽत्र वाच्यता। उत्तरवीथिगता द्युतिमन्तः क्षेमसुभिक्षशिवाय समस्ताः। दक्षिणमार्गगता द्युतिहीनाः क्षुद्भयतस्करमृत्युकरास्ते। कोष्ठागारगते भृगुपुत्रे पुष्यस्थे च गिराम्प्रभविष्णौ। निर्वैराःक्षितिपाः सुखभाजः संहृष्टाश्च जना गतरोगाः। पीड-यन्ति यदि कृत्तिकां मघां रोहिणीं श्रवणमैन्द्रमेववा। प्रोज्झ्य सूर्यमपरे ग्रहास्तदा पश्चिमा दिगनयेनपीद्ध्यते। प्राच्यां चेद्ध्वजवदवस्थिता दिनान्ते प्राच्यानांभवति हि विग्रहोनृपाणाम्। मध्ये चेद्भवति हि मध्य-देशपीडा रूक्षैस्तैर्न तु रुचिरैमयूखवद्भिः। दक्षिणांककुभमाश्रितैस्तु तैर्दक्षिणापथपयोमुचां क्षयः। हीन-रूक्षतनुभिश्च विग्रहः स्थूलदेवकिरणान्वितैः शुभम्। उत्तरमार्गे स्पष्टमयूखाः शान्तिकरास्ते तन्नृपतीनाम्।{??}शरीरा भस्मसवर्णा दोषकराः स्युर्देशनृपाणाम्। नक्षत्राणां तारकाः सग्रहाणां धूमज्वालाविस्फुलिङ्गान्वि-ताश्चेत्। आलो{??} वा निर्निमित्त न यान्ति याति[Page1126-b+ 38] ध्वंसं सर्वलोकः सभूपः। दिवि भाति यदा तुहिनां-शुयुगं द्विजवृद्धिरतीव तदाशु शुभा। तदनन्तरवर्णरणोऽर्कयुगे जगतः प्रलयस्त्रिचतुःप्रभृति। मुनीनभिजितंध्रुवं मघवतश्च भं संस्पृशन् शिखी घनविनाशकृत् कुशल-कर्महा शोकदः। भुजङ्गममथ स्पृशेद्भवति वृष्टिनाशोघ्रुवं क्षयं व्रजति विद्रुतो जनपदश्च बालाकुलः। प्राग्द्वारेषु चरन् रविपुत्री नक्षत्रेषु करोति च वक्रम्। दुर्भिक्षं कुरुते भयमुग्रं मित्राणां च विरोधमवृष्टिम्। रोहिणीशकटमर्कनन्दनो यदि भिनत्ति रुधिरोऽथवाशिखी। किं वदामि यदनिष्टसागरे जगदशेषमुपयाति सङ्क्ष-यम्। उदयति सततं यदा शिखी चरति भचक्रमशेवमेव वा। अनुभवति पुराकृतं तदा फलमशुभं सचराचरं जगत्। धनुःस्थायी रूक्षो रुधिरसदृशः क्षद्भयकरो बलोद्योगंचेन्दुः कथयति जयं ज्यास्य च यतः। अवाक्शृङ्गोगोघ्नो निधनमपि सस्यस्य कुरुते ज्वलन्धूमायन् वा नृपति-मरणायैव भवति। स्निग्धः स्थूलः समशृङ्गो विशालस्तु-ङ्गश्चोदग्विचरन्नागवीथ्याम्। दृष्टः सौर्म्यरशुभैर्विप्रयुक्तोलोकानन्दं कुरुतेऽतीव चन्द्रः। पित्र्यमैत्रपुरुहूतविशाखा-त्वाष्ट्रमेत्य च युनक्ति शशाङ्कः। दक्षिणेन न शुभोहितकृत्स्याद् यद्युदक् चरति मध्यगती वा। परिघ इति मेघरेखा या तिर्यग्भास्करोदयेऽस्ते वा। परिधिस्तु प्रतिसूर्यो दण्डस्त्वृजुरिन्द्रचापनिभः। उदयेऽस्ते वा भानोर्ये दीर्घा रश्मयस्त्वमोघास्ते। सुरचा-पखण्डमृजु यद् रोहितमैरावतं दीर्घम्। अर्द्धास्तमया-त्सन्ध्या व्यक्तीभूता न तारका यावत्। तेजः परिहानिमुखाद्भानोरर्द्धोदयं यावत्। तस्मिन् सन्ध्याकाले चिह्नैरेतैः शु-भाशुर्भ वाच्यम्। सर्वैरेतैः स्निग्धैः सद्योवर्षं भयं रूक्षैः। अच्छिन्नः परिघो वियञ्च विमलं श्यामा मयूखा रवेःस्निग्धादीघितयः सितं सुरधनुर्विद्युच्च पूर्बोत्तरा। स्निग्धोमेघतरुर्दिवाकरकरैरालिङ्गितो वा यदा वृष्टिः स्याद्य-दि वार्कमस्तसमये मेघो महांश्छादयेत्। खण्डो वक्रःकृत्स्नो ह्रस्वः काकाद्यैर्वा चिह्नैर्विद्धः। यस्मिन्देशे रू-क्षश्चार्कस्तत्रभावः प्रायो राज्ञः। वाहिनीं समुपयातिपृष्ठतो मांसभुक् खगगणो युयुत्सतः। यस्य तस्य वलविद्रवो-महान् अग्रगैस्तु विजयो विहङ्गमैः। भानोरुटये यदिवास्तमये गन्धर्वपुरप्रतिमा ध्वजिनी। बिम्बं निरुणद्धितदा नृपतेः प्राप्तं समरं सभयं प्रवदेत्। शस्ता शान्तद्विजमृगघुष्टा सन्ध्या स्निग्धा मृदुपवना च। पांशुध्वस्या[Page1127-a+ 38] जनपदनाशं घत्तेरूक्षा रुधिरनिभा वा। यद्विस्तरेणकथितंमुनिभिस्तदस्मिन् सर्वं मया निगदितं पुनरुक्तवर्जम्। श्रुत्वापि कोकिलरुतं बलिभुग्विरौति यत्तत्स्वभावकृत-मस्य पिकं न जेतुम्”

४७ अ॰। एवमन्येऽप्युत्पाताःसन्ति विस्तरभयान्नोक्ता आकरे दृश्याः उत्पात विशेषेसङ्गणकर्मवर्ज्जनकालव्यवस्था रघुनन्देन दर्शिता यथा
“गर्गः। दाहे दिशाञ्चैव धराप्रकम्पे वज्रप्रपातेऽथ वि-दारणे वा। धूमे तथा पांशुकरप्रपाते न कारयेन्माङ्गलि-कादि कार्य्यम्। उल्कापाते च निर्घातेतथैवाकालवर्षणे। छिद्रे सूर्य्येविनिर्दिष्टे न कुर्य्यान्मङ्गलक्रियाम्। धूमकेतौसमुत्पन्ने ग्रहणे चन्द्रसूर्य्ययोः। ग्रहाणां सङ्गरे चैवन कुर्यान्मङ्गलक्रियाम्। द्विसूर्य्यं वा त्रिसूर्य्यं वा दृष्ट्वागगनमण्डले। रात्रौ शक्रधनुश्चैव मङ्गलानि विवर्जयेत्। दिग्दाहे दिनमेकञ्च ग्रहे सप्त दिनानि च। भूमिकम्पे चसम्भूते त्र्यहाणि परिवर्जयेत्। उल्कापाते च त्रितयंधूमे पञ्च दिनानि च। वज्रपाते दिनमेकं वर्जयेत् सर्वक-र्म्मसु” ! भोजराजः
“ग्रहे रवीन्द्वोरवनिप्रकम्पे केतूद्गमो-लकापतनादिदोषे। ब्रते दशाहानि वदन्ति तज्ज्ञास्त्र-योदशाहानि वदन्ति केचित्”।
“ग्रहणकाले भूकम्पो-ज्कापातवज्रपातादिदोषसमाहारे त्रयोदशाहं अशु-द्वम्। किञ्चिदूनतत्समाहारेऽपि दशाहम्। ग्रहणाद्ये-कैकदोषे त्र्यहमिति” वाचस्पतिमिश्राः। अत्र स्मृतिसागरधृतसारसंग्रहे।
“राज्यादिममहासिद्धौ यज्ञदानतपःसुच। होमस्वाध्याययोश्चैव वर्जयेद्दशरात्रकम्। लक्षहोमेमहादाने वर्जयेत् सोमके मखे। तपःस्वाध्याययोश्चैवचिरारम्भे त्रयोदश” इति व्यवस्था अन्यत्र।
“उल्का-पाते भुवः कम्पे अकालवर्षगर्जिते। वज्रकेतूद्गमोत्पातेग्रहणे चन्द्रसूर्य्ययोः। प्रयाणन्तु त्यजेत् क्षत्रः सप्तरात्र-मतः परम्। ब्राह्मणः क्षत्रियो वैश्यस्त्यजेत् कर्म त्रिरा-त्रकम्। शुद्रस्त्यक्त्वा चैकरात्रं सर्व कर्म्म समाचरेत्”। पराशरः।
“प्रयाणे सप्तरात्रं स्यात् त्रिरात्रं ब्रतब-न्धने। एकरात्रं परित्यज्य कुर्यात् पाणिग्रहं ग्रहे”। भृगुः।
“राजन्यानां तु सप्ताहं ब्राह्मणानां त्र्यहन्तथा। शूद्रस्यार्द्धदिनं प्रोक्तं सर्वकार्य्येषु वै भृगुः”। शूद्रस्याप-द्विषयम्। कम्प इत्युपलक्षणम्। ग्रहणादावप्येवमेवान्यत्रैकत्र पठितत्वात्” मल॰ त॰। पीयूषधारायां तु विशेषउक्तः। नारदः
“अनिष्टे त्रिविधोत्पाते सिंहिकासुतदर्शने सप्तरात्रं न कुर्वीत यात्रोद्वाहादि मङ्गलम्” [Page1127-b+ 38] वविष्ठः सर्व्वग्रासे दिनान्यष्टौ सर्व्वकार्य्येषुवर्जयेत्। षट्-दिनानि त्रिभागोने अर्द्धग्रासे चतुर्द्दिनम्। चतुर्थांशेत्रिरात्रं स्यात्र ग्रहणे चन्द्रसूर्य्ययोः” नारदः
“उत्पातग्रहणादूर्द्ध्वं सप्ताहं निखिले त्यजेत्”। अङ्गिराः
“सर्व्वग्रासे तु सप्ताहमर्द्धग्रासे दिनत्रयम्। त्रिद्व्येकाङ्गुलतोग्रासे दिनमेकं तु वर्जयेत्”
“अनयोर्विषयव्यवस्थादेशभेदेनाचारभेदेन चावगन्तव्या” पी॰ धा॰। अत्या-वश्यककार्य्ये परिहारस्तत्रोक्तः ज्योतिर्निवन्धे
“दिनानिपञ्च वसिष्ठस्त्रिदिनं गर्गस्तु कौशिकस्त्वेकम्। यवनाचर्य्यस्य मते पञ्च मुहूर्त्तांश्च दूषयति”। प्रागुक्तवराहप्रदर्शित शुभोत्पातैदुंष्टमेव दिनं वर्ज्यम्।
“शुभदोत्पा-तैश्च दुष्टं दिनम्” मुहू॰ चि॰ उक्तेः। एवञ्च स्मार्त्तादि-व्यवस्थापितं विवाहे ग्रहणे एकदिनवर्ज्जनम् अल्पग्रासबिषयमापद्विषयं वा उक्तवचनजातसामञ्जस्यात्। ग्रस्तादिविषये विशेषः ग्रहणशब्दे वक्ष्यते
“एकताल-इवोत्पातपवन प्रेवितोगिरिः” रघुः। ओषामासेमत्सरोत्पातवातः” माघः।
“उत्पातेन ज्ञापिते च” पा॰।
“उत्पातग्रहदुष्टञ्च” ज्यो॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पात¦ m. (-तः)
1. A portent, some natural prodigy or phœnomenon.
2. Any public calamity, as an eclipse, a meteor, an earthquake, &c. E. उत् accidentally, पत् to happen, and घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पातः [utpātḥ], 1 Flying up, a spring, jump; एकोत्पातेन at one jump; एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः Rām.5.39. 4.

Rebounding, rising up (fig. also); करनिहतकन्दुक- समाः पातोत्पाता मनुष्याणाम् H.1. v. l. Upward jolt; विचलन् प्रथमोत्पाते हयानां भरतर्षभ Mb.3.168.4.

portent, any portentous or unusual phenomenon boding calamity; उत्पातेन ज्ञापिते च Vārt.. on P.I.4.44. Sk. ˚जलधरः K.111,287; Ve.1.22; सापि सुकुमारसुभगेत्युत्पातपरंपरा केयम् K. P.1; Mv.1.37.

Any public calamity (as an eclipse, earthquake &c.); a calamity (in general); अघर्मात्तु महोत्पातो भविष्यति हि सांप्रतम् Rām.5.26.32. ˚केतु K.5; ˚धूमलेखा Ketu; Māl.9.48. -Comp. -पवनः, -वातः, -वातालिः portentous or violent wind, whirlwind, a hurricane; R.15.23; Mv.1. ओषामासे मत्सरो- त्पातवातः Śi.18.35; उत्पातवाततरलीकृततारकाभम् Nāg.5.8.-प्रतीकारः provision made to counteract the evil portents; Kau. A.2.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पात/ उत्-पात m. flying up , jumping up

उत्पात/ उत्-पात m. a spring , jump MBh. Car.

उत्पात/ उत्-पात m. rising , arising Hit.

उत्पात/ उत्-पात m. a sudden event , unexpected appearance

उत्पात/ उत्-पात m. an unusual or startling event boding calamity

उत्पात/ उत्-पात m. a portent , prodigy , phenomenon

उत्पात/ उत्-पात m. any public calamity (as an earthquake , meteor etc. ) AV. xix , 9 , 7 MBh. GopBr. Gaut. Ragh. Sus3r. Pan5cat. etc.

उत्पात/ उत्-पात m. a disease of the external ear (erroneously for उत्-पाटabove BRD. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--Evil portents, at birth of हिरण्याक्ष and हिरण्यकशिपु; फलकम्:F1: भा. III. १७. 3-१५.फलकम्:/F a list furnished; फलकम्:F2: M. १६३. ३८-52.फलकम्:/F may be of earth, atmos- phere or दिव्य; counteracted by propitiatory ceremonies. फलकम्:F3: M. Chapters २२८-238.फलकम्:/F

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पात पु.
(उद् + पत् + घञ्) आकस्मिक या अस्वाभाविक क्षण (घटना), यह अपशकुन समझा जाता है, जैसे- भूकम्प। उत्पात का शमन अथवा निराकरण आहुति-अर्पण के द्वारा किया जाता है, आप.श्रौ.सू. 23.9।

"https://sa.wiktionary.org/w/index.php?title=उत्पात&oldid=492401" इत्यस्माद् प्रतिप्राप्तम्