उत्पादक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पादकः, पुं, (उत् + पद + णिच् + ण्वुल् ।) पशु- विशेषः । तत्पर्य्यायः । शरभः २ कुञ्जरारातिः ३ अष्टपादः ४ । इति हेमचन्द्रः ॥

उत्पादकः, त्रि, (उत्पादयतीति । उत् + पद् + णिच् + ण्वुल् ।) उत्पादयिता । जनकः । यथा मनुः । “उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता” । २ । १४६ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पादक¦ यु॰ ऊर्द्ध्वस्थिताः पादा अस्य कप्। अष्टपदे शर-भाख्ये गजारातौ

१ पशुभेदे तस्य पृष्ठस्थचतुश्चरणत्वादूर्द्धपादत्वम्। उत्--पद--णिच्--ण्वुल्।

२ पितरि पु॰।

३ उत्-पादनकर्त्तरि त्रि॰।
“उत्पादकब्रह्मदात्रोर्गरीयान्ब्रह्मदः पिता”
“आहुरुत्पादकं केचिदपरे क्षेत्रिणंविदुः”
“नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्वपि” मनुः। स्त्रियां टापि अत इत्त्वम्। उत्पादिका

४ उत्-पादकस्त्रियां

५ हिलभोचिकायां शब्दचि॰

६ पूतिकायांभरतः

७ देहिकानामकीटे च स्त्री त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पादक¦ mfn. (-कः-का-कं)
1. A producer, a generator.
2. What gives origin or production to, causative. m. (-कः) A fabulous animal with eight legs; written also उत्पातक n. (-कं) Origin, cause. f. (-दिका)
1. A white ant, (termes.)
2. A potherb, (Hilancha repens.)
3. Also, Basella, (rubra or lucida.) E. उत् much, पद a foot, or पद् to go, in the causal form, and वुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पादक [utpādaka], a. (-दिका f.) Productive, effective, bringing about; अर्थस्योत्पादकं मन्त्रिणम् H.3.17; acquiring.

कः A producer, generator, a father; उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता Ms.2.146;9.32.

A fabulous animal with eight feet, called शरभ. -कम् Origin, cause.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पादक mfn. (for 2. See. p. 181 , col. 1)bringing forth , producing

उत्पादक mfn. productive , effective Mn. Hit. Katha1s.

उत्पादक m. a producer , generator Mn.

उत्पादक n. origin , cause L.

उत्पादक (for 1. See. p. 180 , col. 3) m. the fabulous animal called शरभL. (See. ऊर्ध्वपाद.)

"https://sa.wiktionary.org/w/index.php?title=उत्पादक&oldid=492405" इत्यस्माद् प्रतिप्राप्तम्