उत्पादन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पादनम्, क्ली, (उत् + पद् + णिच् + ल्युट् ।) जननम् । उत्पन्नकरणम् । इति व्याकरणम् ॥ (यथामनुः । ९ । २७ ।) “उत्पादनमपत्यस्य जातस्य परिपालनम्” ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पादन¦ न॰ उद् + पद--णिच्--ल्युट्। जनने उत्पत्तिक-रणे
“उत्पादनमपत्यस्य जातस्य पालनम् तथा” मनुः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पादन¦ n. (-नं) Producing, generating, begetting. E. उत् before पद् to go, causal form, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पादन [utpādana], a. Bringing forth, producing. -नम् Giving birth, production, generating; उत्पादनमपत्यस्य जातस्य परि- पालनम् Ms.9.27.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पादन/ उत्-पादन mfn. bringing forth , producing , productive MBh. Katha1s.

उत्पादन/ उत्-पादन n. the act of producing or causing , generating , begetting ChUp. MBh. Sus3r. Hit. etc.

"https://sa.wiktionary.org/w/index.php?title=उत्पादन&oldid=492406" इत्यस्माद् प्रतिप्राप्तम्