उत्पादित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पादित¦ त्रि॰ उद् + पद--णिच्--कर्मणि क्त। जनिते।
“अप्यनारभमाणस्य विभोरुत्पादिताः परैः” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पादित¦ mfn. (-तः-ता-तं)
1. Produced, effected.
2. Generated, begotten. E. उत् before पद् to go, causal form, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पादित [utpādita], a. Produced; अप्यनारभमाणस्य विभोरुत्पादिताः परैः Śi.2.91.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पादित/ उत्-पादित mfn. produced , effected

उत्पादित/ उत्-पादित mfn. generated , begotten.

"https://sa.wiktionary.org/w/index.php?title=उत्पादित&oldid=492409" इत्यस्माद् प्रतिप्राप्तम्