उत्पू

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पू [utpū], 9 U.

To cleanse, purify; पवित्रेण पृथिवि भोत् पुनामि Av.12.1.3. सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण Vāj.1.12.

To extract anything that has been purified.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्पू/ उत्- ( उद्-पू) P. A1. -पुनाति, -पुनीते, to cleanse , purify AV. xii , 1 , 30 VS. i , 12 TBr. S3Br. Ka1tyS3r. Gobh. etc. ; to extract (anything that has been) purified TBr. iii , 7 , 12 , 6.

"https://sa.wiktionary.org/w/index.php?title=उत्पू&oldid=231619" इत्यस्माद् प्रतिप्राप्तम्