उत्प्रास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्प्रास¦ पु॰ उद् + प्र + अस--दीप्त्यादिषु घञ्। उपहासे।
“प्रियंसोत्प्रासवक्रोक्त्या मध्याधीरा दहेद्रुषा” सा॰ द॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्प्रासः [utprāsḥ] सनम् [sanam], सनम् 1 Hurling, flinging away.

Jest, joke.

Violent burst of laughter.

(a) Ridicule. derision. (b) Satire, irony; Ratn.3; Mv.6; S. D,478.

Excess.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्प्रास/ उत्-प्रा m. (2. अस्)hurling , throwing afar L.

उत्प्रास/ उत्-प्रा m. violent burst of laughter

उत्प्रास/ उत्-प्रा m. derision , jocular expression Sa1h.

"https://sa.wiktionary.org/w/index.php?title=उत्प्रास&oldid=492421" इत्यस्माद् प्रतिप्राप्तम्