उत्प्रेक्षा

विकिशब्दकोशः तः

शिशुपालवधे प्रथमसर्गे 7,8,9,15,21,22,49,57,60,70,75।
शिशुपालवधे द्वितीयसर्गे 4,7,32,67।
शिशुपालवधे तृतीयसर्गे 5,6,7,9,10,15, 18,29, 33,34,35,39,40,41,42,43,46,49,55,69,70,71,72,73,77,78।
शिशुपालवधे चतुर्थसर्गे1,2,4,7,25,32,35,42, 43,46,47,50,58, 68।
शिशुपालवधे पञ्चमसर्गे 2,3,9,11,16,19,20,27,30,31,32,38,52,69।
शिशुपालवधे षष्ठसर्गे 5,6,7,8,13,19,34,36,39,42,44,45,50,51,52, 53,54, 58,59,62,64,65,66,67,69,70,78,79।
शिशुपालवधे सप्तमसर्गे 13,25,26,28,30,42,55,58,60,62,64,65।
शिशुपालवधे अष्टमसर्गे 3,4,8,14,15, 16,27,33,34,35,40,42,48,49,50,51,53,60,62,63,66,71।
शिशुपालवधे नवमसर्गे8,15,17,18,22,25,26,28,30,34,39,40,42,49,63,64,66,70,71,72,80,84।
शिशुपालवधे दशमसर्गे2,6,7,9,11,14,30,34,45,46,48,49,50,74,75,77,84,85,91।
शिशुपालवधे एकादशसर्गे12,16,18,22,24,30,31,38,43,44,45,46,49,51,53,60,61,62,63।
शिशुपालवधे द्वादशसर्गे5,17,19,43,50,63,64,66,70,71,75,76।
शिशुपालवधे त्रयोदशसर्गे 2,11, 12,25,26,30,36,37,39,45,46,47,51,57,67।
शिशुपालवधे चतुर्दशसर्गे 1,25,28,76,77 ।
शिशुपालवधे पञ्चदशसर्गे 3,7,8,47,49, ।
शिशुपालवधे सप्तदशसर्गे 3,5,9,10,14,16,26,31,32,36,41,49,55,58,60,65,68।
शिशुपालवधे अष्टादशसर्गे1,3,7,8,10,24,41,43,44,48,54,63,67,68,69,73,75, 78,79।
शिशुपालवधे नवदशसर्गे 24,28,68,70,71,81,85,100,110,116,117।
शिशुपालवधे विंशसर्गे 4,6,8,14,16,20,28,45,48,64,68,69,70, (295)।

काव्यालङ्कारकोश:

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्प्रेक्षा, स्त्री, (उत्पेक्षते इति उत् + प्र + ईक्ष + अ + टाप् ।) अनवधानम् । इति मेदिनी ॥ काव्या- लङ्कारविशेषः । तस्य लक्षणम् । “सम्भावनमथोत्प्रेक्षा प्रकृतस्य समेन यत्” । “अस्यार्थः । प्रकृतस्य उपमेयस्य समेन उपमानेन यत् सम्भावनं मिथ्यात्वेन वर्णनम्” । इति काव्य- प्रकाशः ॥ (अस्या भेदा बहवः । यदुक्तं साहित्य- दर्पणे, दशमपरिच्छेदे । ५६ -- ६२ ॥ “भवेत् सम्भावनोत्प्रेक्षा प्रकृतस्य परात्मना । वाच्या प्रतीयमाना सा प्रथमं द्विविधा मता ॥ वाच्येवादिप्रयोगे स्यादप्रयोगे परा पुनः । जातिर्गुणः क्रिया द्रव्यं यदुत्प्रेक्ष्यं द्वयोरपि ॥ तदष्टधापि प्रत्येकं भावाभावाभिमानतः । गुणक्रियास्वरूपत्वात् निमित्तस्य पुनश्च ताः ॥ द्वात्रिंशद्विधतां यान्ति तत्र वाच्याभिदाः पुनः । विना द्रव्यं त्रिधा सर्व्वाः स्वरूपफलहेतुगाः ॥ उक्त्यनुक्त्योर्निमित्तस्य द्बिधा तत्र स्वरूपगाः । प्रतीयमानामेदाश्च प्रत्येकं फलहेतुगाः ॥ उक्त्यनुक्तोः प्रस्तुतस्य प्रत्येकं ता अपि द्विधा । अलङ्कारान्तरोत्था सा वैचित्रमधिकं वहेत् ॥ मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादयः” ॥ विस्तृतिस्तु अलङ्कारशब्दे द्रष्टव्या ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्प्रेक्षा¦ स्त्री उद् + प्र + ईक्ष--अ। उद्भावने अर्थालङ्कारभेदेअलङ्कारशब्दे पृष्ठे

३९

५ विवृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्प्रेक्षा¦ f. (-क्षा)
1. Indifference, carelessness.
2. Ironical comparison.
3. Comparison in general, poetical or rhetorical. E. उत् and प्र prefixed to ईक्ष् to see, अङ् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्प्रेक्षा [utprēkṣā], 1 Conjecture, guess.

Disregarding, carelessness, indifference.

(In Rhet.) A figure of speech, 'Poetical fancy', which consists in supposing उपमेय and उपमान as similar to each other in some respects and in indicating, expressly or by implication, a probability of their identity based on such similarity; it is the imagining of one object under the character of another; संभावनमथोत्प्रेक्षा प्रकृतस्य परेण यत् K. P.1; e. g. लिम्पतीव तमो$ङ्गानि वर्षतीवाञ्जनं नभः Mk.1.34; स्थितः पृथिव्या इव मानदण्डः Ku.1.1. It is usually expressed by इव, or by words like मन्ये, शङ्के, ध्रुवम्, प्रायः, नूनम् &c. (see Kāv.2.234); cf. S. D.686-692 and R. G. under उत्प्रेक्षा also.

A parable.

An ironical comparison.-अवयवः A kind of simile -Comp. -वल्लभः N. of a poet.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्प्रेक्षा/ उत्-प्रे f. the act of overlooking or disregarding

उत्प्रेक्षा/ उत्-प्रे f. carelessness , indifference Ven2is.

उत्प्रेक्षा/ उत्-प्रे f. observing L.

उत्प्रेक्षा/ उत्-प्रे f. (in rhetoric) comparison in general , simile , illustration , metaphor

उत्प्रेक्षा/ उत्-प्रे f. a parable

उत्प्रेक्षा/ उत्-प्रे f. an ironical comparison Sa1h. Va1m. Kpr.

"https://sa.wiktionary.org/w/index.php?title=उत्प्रेक्षा&oldid=492424" इत्यस्माद् प्रतिप्राप्तम्