उत्स

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्स पुं।

जलस्रवणस्थानम्

समानार्थक:उत्स,प्रस्रवण

2।3।5।2।1

कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम्. उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्स¦ पु॰ उनत्ति जलेन उन्द--स किच्च नलोपः। पर्व्वतादेः

१ स्रवज्जलस्य पातस्थाने।

२ जलप्रवाहे च
“आसिञ्चिन्नुत्वम्गौतमाय तृष्णजे” ऋ॰

१ ,

५४ ,

५ ,
“विष्णोः पदे वरग्रेमध्व उत्सः” ऋ॰

१ ,

५४ ,

५ बहु साकं सिषिचुरुत्स-मुद्रिणम्”

२ ,

२४ ,

४ ,
“उत्सो वा तत्र जायतां ह्रदो वापुण्डरीकवान्” उथ॰

६ ,

१०

६ ,

१ , उत्से भवः उत्सा॰अञ्। औत्स तद्भवे त्रि॰

३ ऋषिभेदे ततः गोत्रेअश्वादि॰ फञ् औत्सायन तद्गोत्रे पुंस्त्री॰ स्त्रियां ङीप्[Page1129-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्स¦ m. (-त्सः) A fountain, a spring. E. उन्द् to wet, and स Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सः [utsḥ], [उनत्ति जलेन, उन्द्-स किच्च नलोपः Uṇ.3.68]

A spring, fountain; विष्णोः पदे परमे मध्व उत्सः Rv.1.154.5; यथारण्यान्यामुत्साश्चरन्तः Śat. Br.

A watery place.-Comp. -धिः Ved. a well. नुनुद्र उत्सधिं पिबध्यै Rv.1.88.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्स m. ( उद्Un2. iii. 68 ) , a spring , fountain (metaphorically applied to the clouds) RV. AV. VS. TBr. Sus3r. Das3.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Utsa : m. (pl.): Name of a people from the Dakṣiṇāpatha.


A. Location: They are counted with Talavaras, Andhrakas and others as natives of the Dakṣiṇāpatha (dakṣiṇāpathajanmānaḥ sarve talavarāndhrakāḥ/utsāḥ…) 12. 200. 39.


B. Description: They are described as those who do not believe in Bhūtapati as the superintendent of all beings (niradhyakṣāḥ) 12. 200. 38; they are sinful and lead the life of dogs, crows, balaṣ (a kind of crow ?) and vultures; they roam all over this earth; they did not exist in Kṛtayuga, but were to be found from Tretāyuga onwards 12. 200. 41-42 (for citation see above Uttarāpatha ).


_______________________________
*2nd word in right half of page p638_mci (+offset) in original book.

previous page p637_mci .......... next page p639_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Utsa : m. (pl.): Name of a people from the Dakṣiṇāpatha.


A. Location: They are counted with Talavaras, Andhrakas and others as natives of the Dakṣiṇāpatha (dakṣiṇāpathajanmānaḥ sarve talavarāndhrakāḥ/utsāḥ…) 12. 200. 39.


B. Description: They are described as those who do not believe in Bhūtapati as the superintendent of all beings (niradhyakṣāḥ) 12. 200. 38; they are sinful and lead the life of dogs, crows, balaṣ (a kind of crow ?) and vultures; they roam all over this earth; they did not exist in Kṛtayuga, but were to be found from Tretāyuga onwards 12. 200. 41-42 (for citation see above Uttarāpatha ).


_______________________________
*2nd word in right half of page p638_mci (+offset) in original book.

previous page p637_mci .......... next page p639_mci

"https://sa.wiktionary.org/w/index.php?title=उत्स&oldid=492429" इत्यस्माद् प्रतिप्राप्तम्