उत्सद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सद् [utsad], 1 P.

To sink (fig. also), fall into ruin or decay; उत्सीदेयुरिमे लोकाः Bg.3.24.

To leave off, quit.

To rise up. -Caus.

To destroy, annihilate, bring to ruin; उत्साद्यन्ते जातिधर्माः Bg.1.43; Ms.9.267.

To overturn, upset (pots &c.)

To rub in, anoint (as with oil, perfumes &c.); गौरसर्षपकल्केन साज्येनोत्सादितस्य च Y.1.277.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सद्/ उत्- ( उद्-सद्) P. A1. -सीदति, -ते(Ved. 3. pl. उत्-सदन्)to sit upwards; to raise one's self or rise up to( acc. ) , ([ Gmn. ]) RV. viii , 63 , 2 ; to withdraw , leave off , disappear; to sink , settle down , fall into ruin or decay , be abolished TS. S3Br. MBh. Bhag. BhP. etc. : Caus. -सादयति, to put away , remove S3Br. A1s3vS3r. AitBr. etc. ; to abolish , destroy , annihilate MBh. Hariv. R. Mn. Katha1s. etc. ; to anoint , rub , chafe Ya1jn5. MBh.

"https://sa.wiktionary.org/w/index.php?title=उत्सद्&oldid=231826" इत्यस्माद् प्रतिप्राप्तम्