उत्सन्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सन्न¦ त्रि॰ उद्--सद--क्त।

१ उच्छिन्ने समूलमुच्छिन्ने

२ नष्टे च
“मकरध्वजैवोत्सन्नविग्रहः” काद॰

३ अल्पायाससाध्ये च
“उत्सन्नयज्ञ इव वा एष यच्चातुर्मास्यानि” शत॰ ब्रा॰

२ ,

५ ,

२ ,

४८ , दर्शपौर्ण्णमासवच्चातुर्मास्यानामनुष्ठानबाहुल्या-भावादुसन्नयज्ञत्वम्” भा॰ तेन हरति उत्सङ्गा॰ ठञ्। औत्सन्निक तेन हारके त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Destroyed, overturned.
2. Decayed, in ruins.
3. Risen, increased. E. उत् before षद् to go, affix क्त

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सन्न [utsanna], p. p.

Decayed.

Destroyed, ruined; uprooted, left off; उत्सन्नो$स्मि K.164 undone; मकरध्वज इवोत्सन्नविग्रहः K.54; उत्सन्नकुलधर्माणाम् Bg.1.44; ˚निद्रा K.171; उत्सन्नो युधिष्ठिरः Ve.2 extirpated.

Cursed, wretched; K.198.

Fallen into disuse, extinct (as a book).

Finished, completed.

Risen, increased (opp. अवरन्न).

Accomplished easily (Ved.)-Comp. -यज्ञः An interrupted or suspended sacrifice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सन्न/ उत्-सन्न mfn. raised , elevated (opposed to अव-सन्न) Sus3r.

उत्सन्न/ उत्-सन्न mfn. vanished , abolished , decayed , destroyed

उत्सन्न/ उत्-सन्न mfn. in ruins

उत्सन्न/ उत्-सन्न mfn. disused , fallen into disuse S3Br. TBr. S3a1n3khS3r. Hariv. BhP. etc.

"https://sa.wiktionary.org/w/index.php?title=उत्सन्न&oldid=492433" इत्यस्माद् प्रतिप्राप्तम्