उत्सव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सवः, पुं, (उत् + सू + अच् ।) नियताह्लादजनक- व्यापारः । तत्पर्य्यायः । क्षणः २ उद्धवः ३ उद्धर्षः ४ महः ५ । इत्यमरः ॥ (यथा मनुः । ३ । ५९ । “तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः । भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सवेषु च” ॥) उत्सेकः । इच्छाप्रसवः । कोपः । इति मेदिनी ॥ (उन्नतिः । अभ्युदयः । “उत्सवे व्यसने चैव दुर्भिक्षे राष्ट्रविप्लवे” ॥ इति हितोपदेशेः । १ । १६४ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सव पुं।

उत्सवः

समानार्थक:क्षण,उद्धर्ष,मह,उद्धव,उत्सव,महस्

1।7।38।2।6

स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः। कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः॥

पदार्थ-विभागः : , क्रिया

उत्सव पुं।

इच्छाप्रसवः

समानार्थक:उत्सव

3।3।209।2।1

अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः। उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः॥

पदार्थ-विभागः : , क्रिया

उत्सव पुं।

कोपः

समानार्थक:कोप,क्रोध,अमर्ष,रोष,प्रतिघ,रुट्,क्रुध्,मन्यु,उत्सव,आस्तु,नामन्

3।3।209।2।1

अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः। उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः॥

वैशिष्ट्य : कोपनस्त्री#क्रोधशीलः

पदार्थ-विभागः : , गुणः, मानसिकभावः

उत्सव पुं।

उत्सेकः

समानार्थक:उत्सव

3।3।209।2।1

अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः। उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सव¦ पु॰ उद् + सू--अप्। आनन्दजनकव्यापारे विवाहादौ।
“ऋद्धिमन्तमधिकर्द्धिरुत्सवः पूर्व्वमुत्सवमपोहतुत्तरः”
“सकृत्वा विरतोत्सवान्” रघुः।
“धर्मसेतुसमाकीर्ण्णांयज्ञोत्सववतीं शुभाम्”
“हृष्टपुष्टजनाकीर्णां नित्योत्सव-समाकुलाम्” भा॰ व॰

२०

६ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सव¦ m. (-वः)
1. A festival, a jubilee.
2. Height, elevation.
3. Impa- tience.
4. Wish.
5. Passion, wrath. E. उत्, षू to bear, to bring forth, affix अच; happiness, &c. is produced by it.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सवः [utsavḥ], [उद्-सू-अप्]

A festival, joyous or festive occasion, jubilee; रत˚ Ś.6.2; ताण्डव˚ festive or joyous dance. U.3.18 (v. l.); Ms.3.59.

Joy, merriment, delight, pleasure; स कृत्वा विरतोत्सवान् R.4.78,16.1; Mv.3.41; Ratn.1.23; Śi.2.61; पराभवोप्युत्सव एव मानिनाम् Ki.1.41.

Height, elevation.

Wrath,

Wish, rising of a wish. तावुभौ नरशार्दूलौ त्वद्दर्शनकृतोत्सवौ Rām.5.35.23.

A section of a book.

Enterprise.

An undertaking, beginning. -Comp. -उदयम् The height of the vehicle animal in comparison with that of the principal idol; मूलबेरवशं मानमुत्सवोदयमीरितम् (Mānasāra.64.91-93). -विग्रहः Image for procession (Kondividu Inscription of Kriṣṇarāya). -सङ्केताः (m. pl.) N. of a people, a wild tribe of the Himālaya; शरैरुत्सवसङ्केतान् स कृत्वा विरतोत्सवान् R.4.78.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सव/ उत्-सव etc. See. उत्-सू, col. 2.

उत्सव/ उत्-सव m. enterprise , beginning RV. i , 100 , 8 ; 102 , 1

उत्सव/ उत्-सव m. a festival , jubilee

उत्सव/ उत्-सव m. joy , gladness , merriment MBh. Ragh. Katha1s. Amar. etc.

उत्सव/ उत्-सव m. opening , blossoming BhP.

उत्सव/ उत्-सव m. height , elevation

उत्सव/ उत्-सव m. insolence L.

उत्सव/ उत्-सव m. passion , wrath L.

उत्सव/ उत्-सव m. wish , rising of a wish L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UTSAVA : Celebrations conducted in temples from olden days. There are Śāstraic (scriptural) injunctions as regards conducting utsavas. Utsava is an indispens- able celebration when once the deity (idol) is in- stalled in the temple. Utsava should be celebrated for one day, three days or seven days in the very same month in which the deity was installed, because non- celebration of Utsava will render the installation in- effective. Utsava should be conducted either during Uttarāyaṇa (movement of the sun from south to North) or Viṣu (when the Sun is in the centre) or at a time suitable to the temple authorities who conduct the utsava in Śayana, Upavana or Gṛha. It should com- mence with auspicious ceremonies like the sowing of seeds of nine varieties of foodgrains, and with dance, song, instrumental music etc.


_______________________________
*6th word in right half of page 814 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उत्सव&oldid=492441" इत्यस्माद् प्रतिप्राप्तम्