उत्सह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सह् [utsah], 1 Ā.

To be able, have power or energy; (expressed by 'can'); dare, venture (with inf.); तवानुवृत्तिं न च कर्तुमुत्सहे Ku.5.65; Ś.5; Mu.4.14; Śi.14.83; Bk.3.54,5.59,14.89, sometimes with acc. and dat. also; Pt.1.

To attempt, be prompted or incited; Ki.1.36; to cheer up, not to sink or give way; अज्ञवन्नोत्सहेथास्त्वम् Bk.19.16.

To feel at ease, enjoy pleasure; क्षणमप्युत्सहते न मां विना Ku.4.36.

To go forward, march on; K.249. -Caus. To encourage, excite, instigate, incite; वरुणोत्साहितेन वेधसा K.22; Bk.9.69.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सह्/ उत्- ( उद्-सह्) A1. -सहते( inf. -सहम्TBr. i , 1 , 6 , 1 )to endure , bear TBr. AitBr. iii , 44 , 5 S3Br. i , 3 , 3 , 13 ; to be able , be adequate , have power (with inf. or dat. of abstr. noun); to act with courage or energy MBh. R. S3ak. Pan5cat. etc. : Caus. -साहयति, to animate , encourage , excite MBh. Katha1s. : Desid. of the Caus. ( p. -सिसाहयिषत्)to wish to excite or encourage Bhat2t2. ix , 69.

"https://sa.wiktionary.org/w/index.php?title=उत्सह्&oldid=231946" इत्यस्माद् प्रतिप्राप्तम्