उत्सादन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सादनम्, क्ली, (उत् + सद् + णिच् + ल्युट् ।) समु- ल्लेखः । उद्वाहनम् । उद्वर्त्तनम् । इति मेदिनी ॥ (“उत्सादनञ्च गात्रानां स्नापनोच्छिष्टभोजने” । इति मनुः । २ । २०९ ॥ विनाशः । उन्मूलनम् ॥ “पूर्ब्बं क्षत्रबधं कृत्वा गतमन्युर्गतज्वरः । क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम्” ॥ इति रामायणम् । १ । ७४ । २१ ॥ औषधलेपना- दिना व्रणस्य संशोधनम् । तथा, -- सुश्रुते । “अपामार्गोऽश्वगन्धा च तालपत्री सुवर्च्चला । उत्सादने प्रशस्यन्ते काकोल्यादिश्च यो गणः” ॥ “उत्सादनात् भवेत् स्त्रीणां विशेषात्कान्तिमद्वपुः । प्रहर्षसौभाग्यमृजालाघवादिगुणान्वितम्” ॥ इति चिकित्सितस्थाने २४ अध्याये सुश्रुतेनोक्तम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सादन नपुं।

उद्वर्तनद्रव्येणाङ्गनिर्मलीकरणम्

समानार्थक:उद्वर्तन,उत्सादन

2।6।121।2।2

परिकर्माङ्गसंस्कारः स्यान्मार्ष्टिर्मार्जना मृजा। उद्वर्तनोत्सादने द्वे समे आप्लाव आप्लवः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सादन¦ उद् + सद--णिच्--ल्युट्।

१ उत्सारणे,

२ उद्वर्त्तने कषायद्रव्येण स्नेहाद्यपसारणे

३ उच्छेदकरणे
“उत्सादानार्थंलोकानां रात्रौ घ्नन्ति ऋषीनिह” भा॰ व॰

१०

३ अ॰।
“उत्सादनार्थं लोकानां धुन्धुर्नाम महासुरः” भा॰व॰

१०

० अ॰।
“न हि द्वैतवने किञ्चित् विद्यतेऽन्यत् प्रयोज-नम्। उत्सादनमृते तेषां वनस्थानां महाद्युते!” भा॰व॰

२३

७ अ॰। स्थानान्तरनयने
“क्रयणवेद्यारम्भण प्रव-र्ग्योत्सादनेत्या॰” कात्या॰

१४ ,

१ ,

१३ ,
“उपसदन्ते प्रव-र्ग्योत्सादनम्” कात्या॰

१८ ,

३ ,

१० । उत्साद्यतेऽत्र उद् +सद--णिच् आधारे ल्युट्। महावीरादिपरित्यागदेशे।
“उत्सादनदेशं गच्छन्ति सामगानानन्तरम्” कात्या॰

२६ ,

७ ,

१० , उत्सादनदेशं प्रति आगच्छन्ति उत्सादनंमहावीराणां परित्यागः स यत्र देशे विहितः श्रुतौ” कर्क॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सादन¦ n. (-नं)
1. Going up, ascending, rising.
2. Raising, elevating.
3. Destroying, overturning.
4. Cleaning the person with perfumes.
5. Rubbing or chafing the limbs.
6. Ploughing a field twice or thoroughly.
7. Healing a sore, causing it to fill up. E. उत् much, षद् to destroy, in the causal form, affix ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सादनम् [utsādanam], 1 Destroying, overturning; उत्सादनार्थं लोकानाम् Mb.; Bg.17.19.

Suspending, interrupting.

Cleaning the person with perfumes, chafing the limbs; उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजने । न कुर्याद् गुरुपुत्रस्य पादयोश्चावनेजनम् । Ms.2.29,211. अथ गन्धोत्सादने (v. l. त्सदने) वाससी । मानवगृह्यसूत्र of मेत्रायणीय शाखा and the commentator says: गन्धश्चन्दनादि । उत्सादनं उद्वर्तनं पक्वतैलादिना । उद्वर्तनोत्सादने द्वे समे । Ak. cf. also अभ्यङ्गोत्सादनं मूर्ध्नि तैलं जेन्ताकमातपं भजेत् &c. चरकसंहिता, सूत्रस्थान, chap. 6, verse 14. वात्स्यायन mentions it as one of the 64 Arts in his कामसूत्र. यशोधर says पादाभ्यां यन्मर्दनं तदुत्सादनमुच्यते ।

Healing a sore.

Going up, ascending, rising.

Elevating. raising.

Ploughing a field twice (or thoroughly).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सादन/ उत्-सादन n. putting away or aside

उत्सादन/ उत्-सादन n. suspending , interrupting , omitting S3Br. Ka1tyS3r. A1s3vS3r.

उत्सादन/ उत्-सादन n. destroying , overturning MBh. R. Bhag.

उत्सादन/ उत्-सादन n. rubbing , chafing , anointing Mn. Sus3r. S3a1n3khGr2.

उत्सादन/ उत्-सादन n. causing a sore to fill up , healing it Sus3r.

उत्सादन/ उत्-सादन n. a means of healing a sore Car.

उत्सादन/ उत्-सादन n. going up , ascending , rising L.

उत्सादन/ उत्-सादन n. raising , elevating L.

उत्सादन/ उत्-सादन n. ploughing a field twice or thoroughly L.

"https://sa.wiktionary.org/w/index.php?title=उत्सादन&oldid=492444" इत्यस्माद् प्रतिप्राप्तम्