सामग्री पर जाएँ

उत्सारण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सारणम्, क्ली, (उत् + सृ + णिच् + ल्युट् ।) दूरी- करणम् । चालनम् । स्थानान्तरप्रापणम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सारण¦ न॰ उद् + सृ--णिच्--ल्युट्।

१ दूरीकरणे,

२ चालने,

३ स्थानान्तरकरणे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सारण¦ n. (-णं)
1. Removing, keeping at a distance.
2. Moving, causing to move. E. उत्, सृ to go, causal form, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सारणम् [utsāraṇam], 1 Removing, keeping at a distance, driving out of the way; तूर्णमुत्सारणं तत्र कारयामास धर्मवित् Rām.6. 114.2. ˚वेत्रलता K.16,112.

Helping out to step out (of a palanquin &c.).

Reception of a guest.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सारण/ उत्-सारण n. the act of causing to move , driving away (the crowd) R.

"https://sa.wiktionary.org/w/index.php?title=उत्सारण&oldid=492447" इत्यस्माद् प्रतिप्राप्तम्