उत्साह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्साहः, पुं, (उत् + सह् + घञ् ।) उद्यमः । तत्- पर्य्यायः । अध्यवसायः २ । इत्यमरः ॥ सूत्रम् । इति मेदिनी ॥ कल्याणम् । भावविशेषः । इति शब्दरत्नावली ॥ (यथा, साहित्यदर्पणे ३ य परिच्छेदे ! “रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्सा विस्मयश्चेत्थमष्टौ प्रोक्ताः शमोऽपि च” ।) ध्रुवकविशेषः । तल्लक्षणं यथा, -- “उत्साहः स्यात् रसे हास्ये ताले केन्दुकसंज्ञके । वशवृद्धिकरः पादैस्त्रयोदशमिताक्षरः” ॥ इति सङ्गीतदामोदरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्साह पुं।

उत्साहः

समानार्थक:उत्साह,अध्यवसाय

1।7।29।2।1

स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे। उत्साहोऽध्यवसायः स्यात्स वीर्यमतिशक्तिभाक्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

उत्साह पुं।

राजशक्तिः

समानार्थक:प्रभाव,उत्साह,मन्त्रजा

2।8।19।1।2

षड्गुणा: शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः। क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्.।

वैशिष्ट्य : राजा

पदार्थ-विभागः : शक्तिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्साह¦ m. (-हः)
1. Effort, perseverance, strenuous and continued exer- tion.
2. A thread.
3. Happiness.
4. Firmness, fortitude. E. उत् much, सह् to bear, to be able, affix घञ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्साहः [utsāhḥ], [उद्-सह्-घञ्]

Effort, exertion; धृत्युत्साह- समन्वितः Bg.18.26.

Energy, inclination, desire; त्वद्दर्शनकृतोत्साहौ Rām.5.67.28. मन्दोत्साहः कृतो$स्मि मृगया- पवादिना माठव्येन Ś.2; ममोत्साहभङ्गं मा कृथाः H.3. do not damp my energy.

Perseverance, strenuous effort, energy, one of the three Śaktis or powers of a ruler (the other two being मन्त्र and प्रभाव); नीताविवोत्साहगुणेन सम्पद् Ku.1.22.

Determination, resolution; हसितेन भाविमरणोत्साहस्तया सूचितः Amaru.1.

Power, ability; सौरान्मन्त्रान् यथोत्साहम् (जपेत्) Ms.5.86.

Firmness, fortitude, strength.

(In Rhet.) Firmness or fortitude, regarded as the feeling which gives rise to the वीर or heroic sentiment; कार्यारम्भेषु संरम्भः स्थेयानुत्साह उच्यते S. D.3; परपराक्रमदानादिस्मृतिजन्मा औन्नत्याख्य उत्साहः R. G.

Happiness.

A thread.

Rudeness. -Comp. -योगः Bestowing one's energy, exercising one's strength; चारेणोत्साहयोगेन (विद्यान्महीपतिः) Ms.9.298. -वर्धनः the heroic sentiment (वीररस). (-नम्) increase of energy, heroism. -वृत्तान्तः plan or scheme of encouraging or exciting; Ś.2. -शक्तिः f. firmness, energy; see (3) above. -सम्पन्न a. active, energetic, persevering. -हेतुकa. one who encourages or excites to exertion; अपेहि रे उत्साहहेतुक Ś.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्साह/ उत्-साह m. power , strength

उत्साह/ उत्-साह m. strength of will , resolution

उत्साह/ उत्-साह m. effort , perseverance , strenuous and continuous exertion , energy

उत्साह/ उत्-साह m. firmness , fortitude R. Mn. Sus3r. S3ak. Hit. etc.

उत्साह/ उत्-साह m. joy , happiness Vet.

उत्साह/ उत्-साह m. a thread L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of नारायण and श्री. वा. २८. 2.

"https://sa.wiktionary.org/w/index.php?title=उत्साह&oldid=492448" इत्यस्माद् प्रतिप्राप्तम्