उत्साहक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्साहक¦ त्रि॰ उद् + सह--ण्वुल्। उत् साहान्विते
“तृज-काभ्यामिति” पा॰ षष्ठीनिषेधेऽपि याजका॰ षष्ठ्योसमासः। कार्य्योत्साहकः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्साहक [utsāhaka], a. Persevering, active.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्साहक mfn. active , persevering g. याजका-दि, ii , 2 , 9

उत्साहक mfn. (the Ka1s3. reads उत्सादक.)

"https://sa.wiktionary.org/w/index.php?title=उत्साहक&oldid=492449" इत्यस्माद् प्रतिप्राप्तम्