उत्सुक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सुकः, त्रि, (उत् उद्योगं सुवति सौति सुनोति वा । सु प्रसवैश्वर्य्ययोः । विचिसंज्ञापूर्ब्बकत्वात् गुणा- भावः । क्विपि आगमशास्त्रस्यानित्यत्वात्तुगभावो वा । ततः संज्ञायां कन् ॥ यद्वा उत् सुवति । षू प्रेरणे । मितद्र्वादित्वात् डुः । सत्स्विति क्विप् वा । कनिकेण इति ह्रस्वः ॥ उत् + सु + क्विप् + कन् ।) वाञ्छितकर्म्मोद्यतः । तत्पर्य्यायः । इष्टा- र्थोद्युक्तः २ । इत्यमरः ॥ उत्कण्ठितः । इति हेमचन्द्रः ॥ (यथा, रामायणे आदिकाण्डे । (“प्रेषयिष्यति राजा तु कुशलार्थं तवानघे । ब्राह्मणान् नित्यशः पुत्त्रि मोत्सुका भूः कदाचन” ॥ “वत्सोत्सुकापि स्तिमिता सपर्य्याम्” । इति रघुवंशे २ । २२ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सुक वि।

इष्टार्थोद्यमः

समानार्थक:इष्टार्थोद्युक्त,उत्सुक

3।1।9।1।5

तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः। प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सुक¦ त्रि॰ उत्सुवति षु प्रेरणे मितद्र्वादि॰ डु कन्।

१ इष्टावाप्तये कालक्षेपासहिष्णौ

२ इष्टार्थोद्युक्ते च
“दि-नावसानोत्सुकबालवत्सा”
“श्रुत्वा रामः पियोदन्तं मेनेतत्सङ्गमोत्सुकः”
“वत्सोत्सुकापि स्तिमिता सपर्य्याम्”
“आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलों जहौ” रघुः। उत्सुकस्य भावः ष्यञ्। औत्सुक्य तद्भावे न॰।
“इष्टामवाप्तेरौत्स्युक्यं कालक्षेपासहिष्णुता। चित्ततापत्वरास्वेददीर्घनिश्वसितादिकृत्” सा॰ द॰।
“औत्सुक्येनकृतत्वरा सहभुवा व्यावर्त्त्यमाना ह्रिया” रत्ना॰। भृशा॰[Page1131-b+ 38] अभूततद्भावार्थे क्यङ्। उत्सुकायते उत्सुकायमाना
“यस्योत्सुकायमाना त्वं न प्रतीपायसेऽन्तिके” भट्टिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सुक¦ mfn. (-कः-का-कं)
1. Zealously active, making exertions for a gra- tifying object.
2. Regretting, missing, sorrowing for.
3. Fond of, attached to. E. उत् much, सु to produce, क्विप् and कन् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सुक [utsuka], a.

Anxiously desirous, eagerly expecting; striving for (any object) (with instr. or loc. or in comp.); P.II.3.44. निद्रया निद्रायां वोत्सुकः Sk.; मनो नियोगक्रिययोत्सुकं मे R.5.11; सोत्सुका सुतजन्मनि Ks.21.139; R.2.45; Me.99; संगम˚ Ś.3.13; so रण˚, गमन˚, जय˚ &c.

Restless, uneasy, anxious; आशङ्क्योत्सुकसारङ्गां चित्र- कूटस्थलीं जहौ R.12.24.

Fond of, attached to; वत्सोत्सुकापि R.2.22.

Regretting, repining, sorrowing for. -कः Longing for, anxious desire; प्रकुर्वते कस्य मनो न सोत्सुकम् Rs.1.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सुक mfn. (fr. सु, " well " , with 1. उद्in the sense of " apart " , and affix क) , restless , uneasy , unquiet , anxious R. MBh. etc.

उत्सुक mfn. anxiously desirous , zealously active , striving or making exertions for any object(See. जयो-त्सुक) R. Pan5cat. S3ak. Megh. etc.

उत्सुक mfn. eager for , fond of , attached to

उत्सुक mfn. regretting , repining , missing , sorrowing for Ragh. Vikr. S3ak. etc.

उत्सुक n. sorrow

उत्सुक n. longing for , desire(See. निरुत्सुक).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of बलराम. वा. ९६. १६४.

"https://sa.wiktionary.org/w/index.php?title=उत्सुक&oldid=492454" इत्यस्माद् प्रतिप्राप्तम्