उत्सुकता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सुकता [utsukatā] त्वम् [tvam], त्वम् 1 Restlessness, uneasiness.

Zeal, ardent desire.

Attachment, affection.

Sorrow, regret.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सुकता/ उत्सुक--ता f. restlessness , uneasiness , unquietness Pan5cat.

उत्सुकता/ उत्सुक--ता f. zeal , desire , longing for , S3is3. Vikr.

उत्सुकता/ उत्सुक--ता f. attachment , affection

उत्सुकता/ उत्सुक--ता f. sorrow , regret L.

"https://sa.wiktionary.org/w/index.php?title=उत्सुकता&oldid=492455" इत्यस्माद् प्रतिप्राप्तम्