उत्सृज्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सृज्य¦ अ॰ उद् + सृज--ल्यप्।

१ त्यक्त्वेत्यर्थे
“ऋदुपत्वात्कर्म्मणि क्यप्।

२ त्यक्तव्ये त्रि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सृज्य¦ ind. Having quitted. E. उत् before सृज् to leave, ल्यप् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सृज्य/ उत्-सृज्य ind.p. having let loose , having abandoned etc.

"https://sa.wiktionary.org/w/index.php?title=उत्सृज्य&oldid=232118" इत्यस्माद् प्रतिप्राप्तम्