सामग्री पर जाएँ

उत्सृष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सृष्टः, त्रि, (उत् + सृज् + क्त ।) कृतोत्सर्गः । तत्- पर्य्यायः । त्यक्तः २ हीनः ३ विधुतः ४ समुज्- झितः ५ घूतः ६ । इत्यमरः ॥ (यथा, याज्ञवल्क्यः । “महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सृष्ट वि।

उत्सृष्टम्

समानार्थक:त्यक्त,हीन,विधुत,समुज्झित,धूत,उत्सृष्ट

3।1।107।1।6

त्यक्तं हीनं विधुतं समुज्झितं धूतमुत्सृष्टे। उक्तं भाषितमुदितं जल्पितमाख्यातमभिहितं लपितम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सृष्ट¦ त्रि॰ उद् + सृज--क्त।

१ त्यक्ते

२ दत्ते च।
“ब्राह्मणा-नाह यत्किञ्चित् मयोतुसृष्टं तु निर्ज्जने। तत्कश्चिदन्यो न नयेत् विभाज्यत्वं यथाक्रमम्। न वाह्यंन च तत्क्षीरं पातव्यं केनचित् क्वचित्”। ब्रह्म पु॰।
“महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः” या॰ स्मृ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सृष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Left, abandoned.
2. Given, presented.
3. Cast into or upon. E. उत् and सृज् so leave, affix क्त, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सृष्ट [utsṛṣṭa], p. p.

Left, cast, thrown.

Used, employed; बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् Pt.1.26.

Given, offered.

Poured forth, cast into or upon.-Comp. -पशु a bull set at liberty upon particular occasions.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सृष्ट/ उत्-सृष्ट mfn. let loose , set free

उत्सृष्ट/ उत्-सृष्ट mfn. poured forth , cast into

उत्सृष्ट/ उत्-सृष्ट mfn. left , abandoned

उत्सृष्ट/ उत्-सृष्ट mfn. given , presented etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्सृष्ट वि.
(उद् + सृज् + क्त) शिथिल, ढीला-ढाला (अर्थात् बिना हत्थे का), ब्रह्मा का पानपात्र, मा.श्रौ.सू. 8.14.1।

"https://sa.wiktionary.org/w/index.php?title=उत्सृष्ट&oldid=492458" इत्यस्माद् प्रतिप्राप्तम्