सामग्री पर जाएँ

उत्स्मि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्स्मि [utsmi], 1 Ā. To smile at, deride; उत्स्मयित्वा महाबाहुः Rām.1.1.65. -Caus. To ridicule, make a fool of one.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उत्स्मि/ उत्- ( उद्-स्मि) P. -स्मयति, to begin smiling , smile at; to deride MBh. BhP.

"https://sa.wiktionary.org/w/index.php?title=उत्स्मि&oldid=232214" इत्यस्माद् प्रतिप्राप्तम्