उदकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदकम्, क्ली, (उनत्तीति । उन्दी क्लेदने + क्वन् । उद- कमिति २ । ३९ । उणादिसूत्रेण साधु ।) जलम् । इत्यमरः ॥ (“अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठति” । इति माघः २ । ३४ ॥ तथा श्रीभगवद्गीता । २ । ४६ ॥ “यावानर्थ उदपाने सर्व्वतः संप्लुतोदके” । “उदकस्योदः एकहलादौ । पाणिनिः । ६ । ३ । ५९ । इति विकल्पः । उदकुम्भः । उदककुम्भः । यथा, भट्टिः । २ । २० । “तपःकृशाः शान्त्युदकुम्भ- हस्ताः” ॥ उदशब्दोऽप्युदकपर्य्याय इति भाष्य- टीका । उदकस्योदः संज्ञायामिति रक्षितः । यथा, कुमारे ५ । २६ । “सहस्यरात्रीरुदवास- तत्परा” ॥ इति उज्ज्वलदत्तः । वारिशब्देऽस्य विवरणं बोद्धव्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदकम्¦ अव्य॰ उन्द--अकमु किच्च। क्लेदे गणर॰। साक्षा॰कृञिवा गतित्वम्। उदकंकृत्यौदकंकृत्वा क्लेदं कृत्वेत्यर्थः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदकम् [udakam], [उन्द्-ण्वुल् नि ˚नलोपश्च Uṇ.2.39] Water; अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते Śi.2.34. उदकं दा, -प्रदा orकृ To offer a libation of water to a dead person; इत्येवमुक्तो मारीचः कृत्वोदकमथात्मनः Mb.3.278.14. उदकं उपस्पृश् to touch certain parts of the body with water, bathe; [cf. Gr. hudor; L. unda 'a wave'].

Comp. अञ्जलिः A handful water.

See उदककर्मन्. -अन्तः margin of water, bank, shore; ओदकान्तात्स्निग्धो जनो$- नुगन्तव्य इति श्रूयते Ś.4. -अर्थिन् a. desirous of water, thirsty. -आत्मन् a. chiefly consisting of water; अव- कोल्बा उदकात्मान ओषधयः Av.8.7.9. -आधारः a reservoir, a cistern, well. -उदञ्जनः a water-jar. -उदरम् dropsy. -उदरिन् a. dropsical. -ओदनः rice boiled with water. -कर्मन्, -कार्यम्, -क्रिया, -दानम् presentation of (a libation of) water to dead ancestors or the manes; लुप्तपिण्डोदकक्रियाः Bg.1.42. वृकोदरस्योदकक्रियां कुरु Ve.6; Y.3.4. -कार्यम् Ablution of the body; Rām.-कुम्भः a water-jar. -कृच्छ्रः a kind of vow. -क्ष्वेडिकाf. sprinkling water on each other, a kind of amorous play; Vātsyāyana. -गाहः entering water, bathing; P.VI.3.6. -गिरिः, -पर्वतः mountain abounding in streams of water. -ग्रहणम् drinking water; Pt.1. -चन्द्रः a kind of magic. -द, -दातृ, -दायिन्, -दानिक a. giver of water; (विशुध्यन्ति) त्र्यहादुदकदायिनः Ms.5.64.

(दः) a giver of water to the manes.

an heir, near kinsman. -दानम् = ˚कर्मन् q. v. -धरः a cloud. -परीक्षा a kind of ordeal. -पूर्वकम् ind. preceded by the pouring of water, by pouring water on the hand as preparatory to or confirmatory of a gift or promise.-प्रतीकाश a. watery, like water. -प्रवेशः A water burial (जलसमाधि); Mb.3. -भारः, -वीवधः a. yoke for carrying water. -भूमः water or moist soil. -मञ्जरी N. of a work on medicine. ˚रसः A particular decoction used as a febrifuge. -मण्डलुः a water-pitcher (Ved.)-मन्थः a kind of peeled grain. -मेहः a sort of diabetes (passing watery urine). -मेहिन् a. suffering from this disease.

वज्रः a thunder-shower.

thunderbolt in the form of shower; see उदवज्रः. -वाद्यम् 'water music' (performed by striking cups filled with water; cf. जलतरङ्ग), one of the 64 Kalās; Vātsyāyana. -शाकम् any aquatic herb. -शान्तिः f. sprinkling holy or consecrated water over a sick person to allay fever; cf. शान्त्युदकम्. -शील a. Practising the उदक ceremony; जपेदुदकशीलः स्यात् Mb.12.123.22. -शुद्ध a. bathed, purified by ablutions. -सक्तुः ground rice moistened with water.

स्पर्शः touching different parts of the body with water.

touching water preparatory to or in confirmation of an oath, gift, or promise. -हारः a water-carrier.

"https://sa.wiktionary.org/w/index.php?title=उदकम्&oldid=232365" इत्यस्माद् प्रतिप्राप्तम्