उदग्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदग्रम्, त्रि, (उद्गतमग्रं यस्य ।) उच्छ्रितम् । उच्चम् । इत्यमरः ॥ (विशालम् । महत् । दीर्घम् । भीमम् । “नयन् मधुलिहः श्वैत्यमुदग्रदशनांशुभिः” ॥ इति माघः । २ । २१ । तथा, रघुः । २ । ५३ । “क्षतात्किल त्रायत इत्युदग्रः क्षत्त्रस्य शब्दो भुव- नेषु रूढः” । “अवन्तिनाथोऽयमुदग्रबाहुः” ॥ इति च रघुः । ६ । ३२ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदग्र वि।

उन्नतः

समानार्थक:उच्च,प्रांशु,उन्नत,उदग्र,उच्छ्रित,तुङ्ग,कराल

3।1।70।1।4

उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने। न्यङ्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानते॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदग्र¦ त्रि॰ उद्गतमखं यस्य।

१ उच्चे उन्नते

२ वृद्धे
“हरिन्मणि-श्याममुदग्रविग्रहः” किरा॰
“नयन् मधुलिहः श्वैत्यमुद-ग्रदशनांशुभिः”
“आक्रम्य संस्थितमुदग्रविशालशृङ्गम्” माघः
“अवन्तिनाथोऽयमुदग्रबाहुः”
“संदधे दृशमुद-ग्रतारकाम्”
“क्षतात् किल त्रायत इत्युदग्र” रघुः।
“वीर्य्योदग्रे राजशब्दे मृगे च”
“सन्मङ्गलोदग्रतंरप्रभा-वः”
“आविष्कृतोदग्रतरप्रभावम्” रघुः।

३ उद्धते च।
“म-दोदग्रा ककुद्वन्तः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदग्र¦ mfn. (-ग्रः-ग्रा-ग्रं)
1. High, tall.
2. Large, vast.
3. Projecting.
4. Pointing upwards.
5. Fierce, intense. E. उत् up, and अग्र end, point.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदग्र [udagra], a. [उद्गतमग्रं यस्य]

With elevated top, projecting, pointing upwards; as in ˚दन्त. आवर्तनाभिरोजस्वी काञ्च- नोरुरुदग्रपात् Bhāg.4.21.16.

Tall, lofty, high, elevated, exalted (fig. also); स वृक्षशिखरोदग्रः प्रविवेश रसाजलम् Rām. 5.56.49 उदग्रदशनांशुभिः Śi.2.21,4.19; उदग्रः क्षत्रस्य शब्दः R.2.53; उदग्रप्लुतत्वात् Ś.1.7 high leaps Śi.12.65; ˚ग्रावन् Dk.6; विक्रमोदग्रं शिरः R.15.27 exalted; गन्धोदग्रं पुष्पम् 16.87 rich in odour.

Large, broad, vast, big; अवन्तिनाथोयमुदग्रबाहुः R.6.32; Mu.6.12.

Noble, good-looking (उदार); हरिन्मणिश्याममुदग्रविग्रहम् Ki.14.41.

Advanced in age.

Conspicuous, distinguished, exalted, magnified, increased; स मङ्गलोदग्रतरप्रभावः R.2.71,9.64,13.5.

Intense, unbearable (as heat); अखिद्यतासन्नमुदग्रतापम् (रविम्) Śi.4.12.

Fierce, fearful; संदधे दृशमुदग्रतारकाम् R.11.69.

Excited, furious, enraptured; मदोदग्राः ककुद्मन्तः R.4.22.

Mighty, strong; तत उदग्र इव द्विरदे Ki.18.1; वेगोदग्रं विषम् V.5.18 strong or sharp (deadly). -Comp. -दत् a. having projecting teeth, large toothed. (m) A tusked elephant.-प्लुतत्वम् A lofty bounding. पश्योदग्रप्लुतत्वाद् वियति बहुतरं स्तोकमुर्व्यां प्रयाति । Ś1.7. -नखः Folded hand (अञ्जलि); कायेन विनयोपेता मूर्ध्नोदग्रनखेन च Mb.7.54.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदग्र/ उद्-अग्र mfn. having the top elevated or upwards , over-topping , towering or pointing upwards , projecting

उदग्र/ उद्-अग्र mfn. high , tall , long R. Katha1s. Ragh. etc.

उदग्र/ उद्-अग्र mfn. increased , large , vast , fierce , intense Ragh. Vikr. S3ak. etc.

उदग्र/ उद्-अग्र mfn. haughty Prasannar.

उदग्र/ उद्-अग्र mfn. advanced (in age) Sus3r.

उदग्र/ उद्-अग्र mfn. excited , enraptured R. Ragh. etc.

उदग्र/ उद्-अग्र mfn. loud R.

"https://sa.wiktionary.org/w/index.php?title=उदग्र&oldid=492495" इत्यस्माद् प्रतिप्राप्तम्