उदच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदक्, [च्] व्य, (उद् + अञ्च + अस्तातिः ।) उत्तर- दिग्देशकालाः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदच्¦ त्रि॰ उद् + अन्च--क्विप्।

१ ऊर्द्ध्व गते उत्तरे

२ देशे

३ अनन्तरे

४ काले उत्तरदिग्देशकालवृत्तौ च।

५ उत्तर-दिशि स्त्री ङीप् अचोऽल्लोपे उद्यादेशे दीर्घः उदीची
“तेनोदीचीं दिशमनु रवेः” मेघ॰। ततः अस्ताति तस्यलुक्। प्रथमापञ्चमीसप्तम्यन्तार्थे वर्त्तमाने दिग्देशशकालेअव्य॰
“अयने द्वे गतिरुदग् दक्षिणार्कस्य वत्सरः” अमरः
“उपवीणयितुं ययो रवेरुदगावृत्तिपथेन नारदः” रघुः
“संपूयोत्पुनात्युदगग्राभ्याम् पवित्राभ्याम्”
“उद-गग्नेरुत्सृप्य कुशर्ल कारयन्ति” सं॰ त॰ गोभि॰।
“प्राग-मुदग्रं वा धौतं वस्त्रं प्रसारयेत्” वि॰ पा॰ स्मृ॰।
“आच-म्योदक्परावृत्य” मनुः।
“क्षारसिन्धोरुदक्स्थम्” सि॰ शि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदच्¦ or उदञ्च् mfn. (उदङ् उदीची उदक्)
1. North, northern.
2. Upper, upwards.
3. Subsequent, posterior. f. (-दीची) The north. E. उद् up, अञ्च् to go, affix क्विप्; the neuter is used as a particle: see उदक्; the noun is irregular.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदच् [udac] उदञ्च् [udañc], उदञ्च् a. (m. उदङ्, n. उदक्, f. उदीची)

Turned or going upwards.

Upper, higher; ˚कूलः; ˚तीरः &c.

Northern, turned towards the north.

Subsequent. -क् ind.

Above.

Northward, to the north of (with abl.); आचम्योदक् परावृत्य Ms.3.217.

Subsequently. -Comp. -अद्रिः the northern mountain, Himālaya. -अयनम् the sun's progress north of the equator (= उत्तरायणम् q. v.). -आवृत्तिः f. return from the north; उदगावृत्तिपथेन नारदः R.8.33. -दश a. having its skirts or border turned upwards or towards the north (as a garment) -पथः a northern country.-प्रवण a.

inclining or sloping towards the north.

proceeding well (as a sacrifice).

भूमः, भूमिः good or fertile soil.

a land sloping towards the north. -मुख a. facing the north; उत्पतोदङ्मुखः खम् Me.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदच्/ उद्-अच् mf( ईची)n. or 2. उद्-अञ्च्( उद्-2. अञ्च्)turned or going upwards , upper , upwards (opposed to अधरा-ञ्च्) RV. ii , 15 , 6 ; x , 86 , 22 ChUp. etc. Page184,2

उदच्/ उद्-अच् mf( ईची)n. turned to the north , northern (opposed to दक्षिण) AV. VS. S3Br. Megh. Ragh. etc.

उदच्/ उद्-अच् mf( ईची)n. subsequent , posterior L.

"https://sa.wiktionary.org/w/index.php?title=उदच्&oldid=232661" इत्यस्माद् प्रतिप्राप्तम्