उदज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदजः, पुं, (उत् + अज् + समुदोरजःपशुष्विति अप् । अघञपोरिति पर्य्युदासात् वीभावो न ।) पशुप्रेरणम् । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदज पुं।

पशुप्रेरणम्

समानार्थक:उदज,पशुप्रेरण

3।2।39।1।1

उदजस्तु पशुप्रेरणमकरणिरित्यादयः शापे। गोत्रान्तेभ्यस्तस्य वृन्दमित्यौपगवकादिकम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदज¦ पु॰ उद् + अज--अच् व्यभावः। पशुप्रेरणे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदज¦ mfn. (-जः-जा-जं) Aquatic, watery, produced in or by water. m. (-जः) Driving cattle. E. उद् water, and ज born, or उत् up, and अज to go, affix अप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदजः [udajḥ], Driving out or forth (of cattle &c.); P.III.3.69. समुदोरजः पशुषु.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदज/ उद--ज mfn. (1. उदज; for 2. See. उद्-अज्)produced in or by water , aquatic , watery

उदज/ उद--ज n. a lotus BhP. x , 14 , 33.

उदज/ उद्-अज m. (for 1. See. under उद)driving out or forth (cattle) Pa1n2. 3-3 , 69.

"https://sa.wiktionary.org/w/index.php?title=उदज&oldid=492501" इत्यस्माद् प्रतिप्राप्तम्