उदज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदज् [udaj], 1 U. [उद्-अज्]

To drive out, expel, pull off.

To take away; ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा उदजताम् Bṛi. Up.3.1.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदज्/ उद्- P. A1. -अजति, -ते( impf. -आ-जत्RV. ii , 12 , 3 , etc. , and उद्-आ-जत्RV. ii , 24 , 3 )to drive out , expel RV. Br2A1rUp. ; to fetch out of RV. i , 95 , 7.

"https://sa.wiktionary.org/w/index.php?title=उदज्&oldid=232675" इत्यस्माद् प्रतिप्राप्तम्