उदधि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदधिः, पुं, (उदानि उदकानि वा धीयन्तेऽस्मिन् । उद + वा उदक + धा + कि ।) समुद्रः । इत्य- मरः ॥ (“उदधेरिव निम्नगाशतेष्वभवन्नास्य विमा- नना क्वचित्” । इति रघुः ८ । ८ ॥ मेघः । घटः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदधि पुं।

समुद्रः

समानार्थक:समुद्र,अब्धि,अकूपार,पारावार,सरित्पति,उदन्वत्,उदधि,सिन्धु,सरस्वत्,सागर,अर्णव,रत्नाकर,जलनिधि,यादःपति,अपाम्पति

1।10।1।2।2

समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः। उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः॥

अवयव : तरङ्गः,महातरङ्गः,अब्ध्यम्बुविकृतिः

 : समुद्रविशेषः, क्षारसमुद्रः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदधि¦ पु॰ उदकानि धीयन्तेऽस्मिन् घा--आधारे कि उदा-देशः।

१ समुद्रे,

२ घटे च।
“उदधेरिव निम्नगाशतैः”
“चन्द्रोदय इवोदधेः” रघुः।
“यैः कृतः सर्व्वभक्षोग्निरपेयश्चमहौदधिः” मनुः। समुद्रसामान्यस्येयं संज्ञा तत्तत्-पदसमभिव्याहारे तु विशेषस्य बोधः। यथा क्षारोदधिःक्षीरोदधिः सुरोदधिः।

३ मेघे च।
“हृदय मप्स्वायुरपोदत्तोदधिं भिन्त” यजु॰

१८ ,

५४ ।

४ उदकधानकर्त्तृसूर्य्ये च
“संसूर्य्येण दिद्युतदुदधिर्निधिः” यजु॰

३८ ,

२२ सूर्व्यस्य च जलपूर्ण्णामृताभिर्नाडीभिर्जलाकर्षणेनतद्धारणात्तथात्वं यथा च तस्यामृताधायकत्वम्” तथा-ऽमृतशब्दे

३२

३ पृष्ठे उक्तम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदधि¦ m. (-धिः)
1. The ocean.
2. A water-jar.
3. A cloud. E. उद् water, and धि having, from धा, with कि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदधिः [udadhiḥ], See under 2. उदन्.

1. उदन् 2 P. (उद्-अन्) To breathe upwards, send out the breath in an upward direction (opp. अपान्); य उदानेन उदानिति स आत्मा सर्वान्तरः Bṛi. Up.3.4.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदधि/ उद--धि mfn. holding water AV. i , 3 , 6 VS.

उदधि/ उद--धि m. " water-receptacle " , a cloud

उदधि/ उद--धि m. river , sea

उदधि/ उद--धि m. the ocean RV. AV. VS. TS. R. S3ak. Mn. etc. (in classical Sanskrit only the ocean)

उदधि/ उद--धि m. of द्वारका( कृष्ण's capital) W.

उदधि/ उद-धि etc. See. उद.

"https://sa.wiktionary.org/w/index.php?title=उदधि&oldid=492507" इत्यस्माद् प्रतिप्राप्तम्