उदधिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदधिः, पुं, (उदानि उदकानि वा धीयन्तेऽस्मिन् । उद + वा उदक + धा + कि ।) समुद्रः । इत्य- मरः ॥ (“उदधेरिव निम्नगाशतेष्वभवन्नास्य विमा- नना क्वचित्” । इति रघुः ८ । ८ ॥ मेघः । घटः ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदधिः [udadhiḥ], See under 2. उदन्.

1. उदन् 2 P. (उद्-अन्) To breathe upwards, send out the breath in an upward direction (opp. अपान्); य उदानेन उदानिति स आत्मा सर्वान्तरः Bṛi. Up.3.4.1.

"https://sa.wiktionary.org/w/index.php?title=उदधिः&oldid=232730" इत्यस्माद् प्रतिप्राप्तम्