उदन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदन्¦ न॰ उन्द + कनिन्। उदके।
“उदकशब्दादेशोऽयमि-त्यन्ये अन्यएवायं शब्द इत्यपरे।
“धाराश्चर्मेवोदभिर्वुन्दन्ति भूम” ऋ॰,

१ ,

८५ ,


“अव त्मना भरते फेनमु-दन्” ऋ॰

१ ,

१०

४ ,

३ ,। उदन् उदनीत्यर्थः परमे व्योमन्इति वत् सप्तम्या लुक् नलोपाभावश्च

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदन् (for 2. See. s.v. ) n. Ved. (defective in the strong cases Pa1n2. 6-1 , 63 )a wave , water RV. AV. TS. Ka1t2h.

उदन्/ उद्- (for 1. See. p. 183 , col. 3) P. -अनिति(and आनितिBr2A1rUp. iii , 4 , 1 ; See. व्य्-अन्; p. -अनत्S3Br. ; aor. 3. pl. -आनिषुस्AV. iii , 13 , 4 )to breathe upwards , emit the breath in an upward direction; to breathe out , breathe AV. S3Br. Br2A1rUp.

"https://sa.wiktionary.org/w/index.php?title=उदन्&oldid=492514" इत्यस्माद् प्रतिप्राप्तम्