सामग्री पर जाएँ

उदन्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदन्य¦ नामधातु अतिगार्द्ध्येनोदकमिच्छति क्यच् निपा॰ उद-न्यति औदन्यीत् उदन्याम्--बभूव आस चकार। उदनिता-उदन्यिता उदन्या।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदन्य [udanya], a.

Thirsty.

Watery. धारा उदन्या इव Rv.2.7.3. -न्या Thirst; निर्वर्त्यतामुदन्याप्रतीकारः Ve.6; व्यस्यन्नुदन्यां शिशिरैः पयोभिः Bk.3.4. -Comp. -ज a. Ved. born or living in water. उदन्यजेव जेमना मदेरू Rv.1.16.6.

उदन्य [udanya], See under उदन्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदन्य Nom. P. उदन्यति( p. उदन्यत्)to irrigate RV. x , 99 , 8 ; to be exceedingly thirsty Pa1n2. 7-4 , 34.

उदन्य mfn. watery RV. ii , 7 , 3

उदन्य etc. See. p. 183 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=उदन्य&oldid=492519" इत्यस्माद् प्रतिप्राप्तम्