सामग्री पर जाएँ

उदयिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदयिन्¦ mfn. (-यी-यिनी-यि)
1. Rising, ascending.
2. Prosperous, flourish- ing. E. उदय and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदयिन् [udayin], a.

Rising or ascending.

Streaming or flowing forth; एते निष्कुष्य जङ्घानलकमुदयिनीर्मज्जधाराः पिबन्ति Māl.5.17.

Prosperous, flourishing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदयिन् mfn. rising , ascending

उदयिन् mfn. prosperous , flourishing L.

उदयिन् m. N. of a grandson of अजातशत्रु(= उदया-श्व).

"https://sa.wiktionary.org/w/index.php?title=उदयिन्&oldid=233011" इत्यस्माद् प्रतिप्राप्तम्