उदवसितम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदवसितम्, क्ली, (उदूर्द्ध्वमवसीयते स्म । षो अन्त- कर्म्मणि षिज् बन्धने वा । क्तः । द्यतिस्यतीतीत्वम् ।) गृहम् । इत्यमरः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदवसितम् [udavasitam], [उद्-अव-सो-क्त] A house, dwelling; जानीषे रेभिलस्योदवसितम् Mk.4; Śi.11.18.

"https://sa.wiktionary.org/w/index.php?title=उदवसितम्&oldid=233227" इत्यस्माद् प्रतिप्राप्तम्