उदस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदस् [udas], 4 P. [उद्-अस्]

To cast up, throw up; दयि- ताय सासवमुदस्तमपतदवसादिनः करात् Śi.15.81; to raise, lift up, elevate, erect; स्वयमिति मुग्धवधूमुदास दोर्भ्याम् Śi.7.49; पुच्छमुदस्यति Sk.

To throw down; उदस्ताधोरणः Dk.35.

To throw out, expel, drive away, leave, quit; उदस्य धैर्यं दयितेन सादरम् Ki.8.5.

To destroy, dispel; रिपुतिमिरमुदस्य Ki.1.46.

To drive, propel; इत्थं विहृत्य वनिताभिरुदस्यमानम् Ki.8.55.

To turn away.

To take pains, make efforts. -pass. To be driven off, fall off, deviate from; अतिमूढ उदस्यते नयात् Ki.2.49.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदस्/ उद्- P. -अस्यति, to cast or throw up; to raise , erect , elevate S3Br. MBh. ; to throw out , expel S3Br. ii , 6 , 2 , 16 Ka1tyS3r. ; to throw (a weapon) Naish.

"https://sa.wiktionary.org/w/index.php?title=उदस्&oldid=233305" इत्यस्माद् प्रतिप्राप्तम्