उदहार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदहार¦ त्रि॰ उदकं हरति हृ--अण् उप॰ स॰ उदादेशः।

१ जलहारके
“प्रविविक्तां नदीं रात्रावुदहारोऽहमागतः” दत्तक॰ स्त्रियां ङीप्।
“उतेन गोपा अदृश्रन्नदृश्रनुदः-हार्य्यः सदृष्टो मृड्याति” यजु॰

१६ ,

७ । तेन सि॰ कौ॰
“टि-डढाणञित्यादि” सूत्रे तद्धिताणन्तस्यैव ग्रहणोक्तिश्चिन्त्याअतएव मुग्धबो॰ कर्म्मण्यण्” पा॰ सूत्रपरिवर्त्तनेन
“ढात्षण्” इति सूत्रे ङीषर्थं षित्त्वं कृतम्। तथा च कुम्भ-कारीत्येव साधु न तु कुम्भकारा। प्रयुज्यते च नाटकादौप्रतिहारीत्येव तत्र च प्रतिशब्दस्य प्रत्येकार्थत्वात् कर्म्मोप-पदत्वं सुलभम्। भावे घञ्

६ त॰।

२ जलहरणे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदहार¦ m. (-रः)
1. A water carrier.
2. A cloud. E. उद and हार who takes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदहार/ उद--हार mf( ई)n. fetching or carrying water AV. x , 8 , 14 VS. Kaus3.

उदहार/ उद--हार mf( ई)n. intending to bring water Das3.

उदहार/ उद--हार m. " water-carrier " , a cloud W.

"https://sa.wiktionary.org/w/index.php?title=उदहार&oldid=233331" इत्यस्माद् प्रतिप्राप्तम्