उदार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदारः, त्रि, (उत्कृष्टमासमन्तात् राति । रा + आत- श्चेति कः । उदर्य्यते, ऋगतिप्रापणयोः कर्म्मणि घञ् वा ।) दाता । महान् । (यथा गीतायां ७ । १८ ॥ “उदाराः सर्व्व एवैते ज्ञानी त्वात्मैव मे मतम्” ॥ “उदारा सहान्तः मौक्षभाज एव इत्यर्थः” ॥ इति श्रीधरस्वामी ।) ऋज्वाशयः । तत्पर्य्यायः । दक्षिणः २ सरलः ३ । इत्यमरः ॥ (“क उदारः समर्थश्च त्रैलोक्यस्यापि रक्षणे” । इति रामायणे आदिकाण्डे । गभीरः । सारवान् । रम्यः । न्याय्यः । “इत्यर्ध्यपात्रानुमितव्ययस्य रघोरुदारामपि गां निशम्य” । इति रघुः ५ । १२ । असाधारणः । सरलाशयः । शिष्टः । “स तथेति विनेतुरुदारमतेः प्रतिगृह्यवचो विससर्ज मुनिम्” । इति रघुः । ८ । ९१ ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदार वि।

उदारमनः

समानार्थक:दक्षिण,सरल,उदार

3।1।8।2।3

दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः। दक्षिणे सरलोदारौ सुकलो दातृभोक्तरि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

उदार वि।

महत्

समानार्थक:उदार,उच्चैस्

3।3।192।2।1

स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ। उदारो दातृमहतोरितरस्त्वन्यनीचयोः॥

पदार्थ-विभागः : , गुणः, परिमाणः

उदार वि।

धाता

समानार्थक:भर्तृ,भूतात्मन्,उदार

3।3।192।2।1

स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ। उदारो दातृमहतोरितरस्त्वन्यनीचयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदार¦ त्रि॰ उद् + आ + रा--क।

१ दातरि,

२ महति,

३ सरले,

५ दक्षिणे,

५ गम्भीरे,

६ असाधारणे च।
“मञ्जर्य्युदाराशुशुभेऽर्ज्जुनस्य”
“सतथेति विनेतुरुदारमतेः” साकेती-पवनमुदारमध्युवास”
“रघुः उदारमन्ते कलभाविकस्वरैः” माघः।
“ईप्सितार्थक्रियोदारं तेऽभिनन्द्य गिरेर्बचः”
“तथा हि ते शीलमुदारदर्शने!” कुमा॰। ततो भावे ष्यञ्औदार्य्य न॰ तल् उदारता स्त्री त्व उदारत्व न॰ तद्भावे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदार¦ mfn. (-रः-रा-री-रं)
1. Generous, liberal, munificent.
2. Great.
3. Unperplexed.
4. Gentle.
5. Upright, honest, sincere.
6. Eloquent.
7. Proper, right. E. उद् well, आङ् prefixed to ऋ to go, and अप् affixed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदार [udāra], a.

Generous, liberal, munificent.

(a) Noble, exalted, dignified; स तथेति विनेतुरुदारमतेः R.8.91, 5.12; वाचः 65; उदाराः सर्व एवैते Bg.7.18. (b) High, lofty, great, best, illustrious, distinguished; ˚कीर्तेः Ki.1.18; ˚तपसः Bh.3.51.

Honest, sincere, upright.

good, nice, fine; कृतः कटोभीष्म उदारः शोभनः Mbh.2.3.1; उदारः कल्पः Ś.5.

Proper, right.

Eloquent.

Kind, soft, agreeable; ˚वाचः कन्यकाः R.14.77.

Rich, plentiful; उदारा श्रीः स्थिता ह्यस्याम् Rām.4.22.16. उदारमभ्यवहारविधिम् Dk.49; Mu.3.8.

Large, extensive, grand, splendid; साकेतोपवनमुदारमध्यु- वास R.13.79; उदारनेपथ्यभृताम् 6.6 richly dressed.

Beautiful, charming, lovely; Ku.7.14; Śi.5.21; see उदारदर्शन below; R.16.26,51.

Unperplexed.

Exciting, driving forth (Ved.). श्रीणामुदारो धरुणो रयीणाम् Rv.1.45.5. -रम् ind.

Loudly; प्रगीयते सिद्ध- गणैश्च योषितामुदारमन्ते कलभाविकस्वरैः Śi.4.33.

By means of arguments; इति तानुदारमनुनीय Ki.12.4. -रः Ved.

A rising fog or vapour.

A sort of grain with long stalks.

A figure in Rhetoric which attributes greatness to inanimate objects. -Comp. -आत्मन्, -चेतस्, -चरित, -मनस्, -सत्त्व a. noble-minded magnanimous; उदारचरितानां तु वसुधैव कुटुम्बकम् H.1.68.-धी a.

of sublime genius, highly intelligent; धियः समग्रैः स गुणैरुदारधीः R.3.3.

noble-minded. (m.) N. of Viṣṇu. (f.) good abilities. -दर्शन a. good-looking (having large-eyes); तथा हि ते शीलमुदारदर्शने Ku.5.36.-रमणीय a. grand and lovely, transcendental; S.7.-वीर्य a. of great power. -वृत्तार्थपद a. of excellent words and meaning and metre; उदारवृत्तार्थपदैर्मनोरमैस्तदास्य रामस्य चकार कीर्तिमान् Rām.1.2.42. -सत्त्वाभिजन a. Of noble character and descent; उदारसत्त्वाभिजनो हनूमान् Rām.4.47.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदार/ उद्-आर mf( आand ई[gan2a बह्व्-आदिPa1n2. 4-1 , 45 ])n. ( ऋ) , high , lofty , exalted

उदार/ उद्-आर mf( आand ई)n. great , best

उदार/ उद्-आर mf( आand ई)n. noble , illustrious , generous

उदार/ उद्-आर mf( आand ई)n. upright , honest MBh. S3ak. S3is3. etc.

उदार/ उद्-आर mf( आand ई)n. liberal , gentle , munificent

उदार/ उद्-आर mf( आand ई)n. sincere , proper , right

उदार/ उद्-आर mf( आand ई)n. eloquent

उदार/ उद्-आर mf( आand ई)n. unperplexed L.

उदार/ उद्-आर mf( आand ई)n. exciting , effecting RV. x , 45 , 5

उदार/ उद्-आर mf( आand ई)n. active , energetic Sarvad.

उदार/ उद्-आर m. rising fog or vapour (in some cases personified as spirits or deities) AV. AitBr.

उदार/ उद्-आर m. a sort of grain with long stalks L.

उदार/ उद्-आर m. a figure in rhetoric (attributing nobleness to an inanimate object).

"https://sa.wiktionary.org/w/index.php?title=उदार&oldid=492571" इत्यस्माद् प्रतिप्राप्तम्