उदारता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदारता [udāratā], 1 Liberality, generosity.

Richness (as of expression); वचसाम् Māl.1.7; Ś.6; (as applied to words) उदारता = कठिनवर्णघटनारूपविकटत्वलक्षणा R. G.; (as applied to the sense) चुम्बनं देहि मे भार्ये कामचाण्डालतृप्तये इत्यादिग्राम्यार्थपरिहारः ibid.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उदारता/ उद्-आर--ता f. nobleness , generousness , liberality

उदारता/ उद्-आर--ता f. energy Katha1s. Das3. Sarvad. etc.

उदारता/ उद्-आर--ता f. elegance of speech or expression Va1m. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=उदारता&oldid=492573" इत्यस्माद् प्रतिप्राप्तम्